अक्ष् - अक्षूँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अक्ष्णोति / अक्षति
अक्ष्यते
आनक्ष
आनक्षे
अक्षिता / अष्टा
अक्षिता / अष्टा
अक्षिष्यति / अक्ष्यति
अक्षिष्यते / अक्ष्यते
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णोतु / अक्षतु
अक्ष्यताम्
आक्ष्णोत् / आक्ष्णोद् / आक्षत् / आक्षद्
आक्ष्यत
अक्ष्णुयात् / अक्ष्णुयाद् / अक्षेत् / अक्षेद्
अक्ष्येत
अक्ष्यात् / अक्ष्याद्
अक्षिषीष्ट / अक्षीष्ट
आक्षीत् / आक्षीद्
आक्षि
आक्षिष्यत् / आक्षिष्यद् / आक्ष्यत् / आक्ष्यद्
आक्षिष्यत / आक्ष्यत
प्रथम  द्विवचनम्
अक्ष्णुतः / अक्षतः
अक्ष्येते
आनक्षतुः
आनक्षाते
अक्षितारौ / अष्टारौ
अक्षितारौ / अष्टारौ
अक्षिष्यतः / अक्ष्यतः
अक्षिष्येते / अक्ष्येते
अक्ष्णुताम् / अक्षताम्
अक्ष्येताम्
आक्ष्णुताम् / आक्षताम्
आक्ष्येताम्
अक्ष्णुयाताम् / अक्षेताम्
अक्ष्येयाताम्
अक्ष्यास्ताम्
अक्षिषीयास्ताम् / अक्षीयास्ताम्
आक्षिष्टाम् / आष्टाम्
आक्षिषाताम् / आक्षाताम्
आक्षिष्यताम् / आक्ष्यताम्
आक्षिष्येताम् / आक्ष्येताम्
प्रथम  बहुवचनम्
अक्ष्णुवन्ति / अक्षन्ति
अक्ष्यन्ते
आनक्षुः
आनक्षिरे
अक्षितारः / अष्टारः
अक्षितारः / अष्टारः
अक्षिष्यन्ति / अक्ष्यन्ति
अक्षिष्यन्ते / अक्ष्यन्ते
अक्ष्णुवन्तु / अक्षन्तु
अक्ष्यन्ताम्
आक्ष्णुवन् / आक्षन्
आक्ष्यन्त
अक्ष्णुयुः / अक्षेयुः
अक्ष्येरन्
अक्ष्यासुः
अक्षिषीरन् / अक्षीरन्
आक्षिषुः / आक्षुः
आक्षिषत / आक्षत
आक्षिष्यन् / आक्ष्यन्
आक्षिष्यन्त / आक्ष्यन्त
मध्यम  एकवचनम्
अक्ष्णोषि / अक्षसि
अक्ष्यसे
आनक्षिथ / आनष्ठ
आनक्षिषे / आनक्षे
अक्षितासि / अष्टासि
अक्षितासे / अष्टासे
अक्षिष्यसि / अक्ष्यसि
अक्षिष्यसे / अक्ष्यसे
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णुहि / अक्ष
अक्ष्यस्व
आक्ष्णोः / आक्षः
आक्ष्यथाः
अक्ष्णुयाः / अक्षेः
अक्ष्येथाः
अक्ष्याः
अक्षिषीष्ठाः / अक्षीष्ठाः
आक्षीः
आक्षिष्ठाः / आष्ठाः
आक्षिष्यः / आक्ष्यः
आक्षिष्यथाः / आक्ष्यथाः
मध्यम  द्विवचनम्
अक्ष्णुथः / अक्षथः
अक्ष्येथे
आनक्षथुः
आनक्षाथे
अक्षितास्थः / अष्टास्थः
अक्षितासाथे / अष्टासाथे
अक्षिष्यथः / अक्ष्यथः
अक्षिष्येथे / अक्ष्येथे
अक्ष्णुतम् / अक्षतम्
अक्ष्येथाम्
आक्ष्णुतम् / आक्षतम्
आक्ष्येथाम्
अक्ष्णुयातम् / अक्षेतम्
अक्ष्येयाथाम्
अक्ष्यास्तम्
अक्षिषीयास्थाम् / अक्षीयास्थाम्
आक्षिष्टम् / आष्टम्
आक्षिषाथाम् / आक्षाथाम्
आक्षिष्यतम् / आक्ष्यतम्
आक्षिष्येथाम् / आक्ष्येथाम्
मध्यम  बहुवचनम्
अक्ष्णुथ / अक्षथ
अक्ष्यध्वे
आनक्ष
आनक्षिध्वे / आनड्ढ्वे
अक्षितास्थ / अष्टास्थ
अक्षिताध्वे / अष्टाध्वे
अक्षिष्यथ / अक्ष्यथ
अक्षिष्यध्वे / अक्ष्यध्वे
अक्ष्णुत / अक्षत
अक्ष्यध्वम्
आक्ष्णुत / आक्षत
आक्ष्यध्वम्
अक्ष्णुयात / अक्षेत
अक्ष्येध्वम्
अक्ष्यास्त
अक्षिषीध्वम् / अक्षीध्वम्
आक्षिष्ट / आष्ट
आक्षिढ्वम् / आड्ढ्वम्
आक्षिष्यत / आक्ष्यत
आक्षिष्यध्वम् / आक्ष्यध्वम्
उत्तम  एकवचनम्
अक्ष्णोमि / अक्षामि
अक्ष्ये
आनक्ष
आनक्षे
अक्षितास्मि / अष्टास्मि
अक्षिताहे / अष्टाहे
अक्षिष्यामि / अक्ष्यामि
अक्षिष्ये / अक्ष्ये
अक्ष्णवानि / अक्षाणि
अक्ष्यै
आक्ष्णवम् / आक्षम्
आक्ष्ये
अक्ष्णुयाम् / अक्षेयम्
अक्ष्येय
अक्ष्यासम्
अक्षिषीय / अक्षीय
आक्षिषम् / आक्षम्
आक्षिषि / आक्षि
आक्षिष्यम् / आक्ष्यम्
आक्षिष्ये / आक्ष्ये
उत्तम  द्विवचनम्
अक्ष्णुवः / अक्षावः
अक्ष्यावहे
आनक्षिव / आनक्ष्व
आनक्षिवहे / आनक्ष्वहे
अक्षितास्वः / अष्टास्वः
अक्षितास्वहे / अष्टास्वहे
अक्षिष्यावः / अक्ष्यावः
अक्षिष्यावहे / अक्ष्यावहे
अक्ष्णवाव / अक्षाव
अक्ष्यावहै
आक्ष्णुव / आक्षाव
आक्ष्यावहि
अक्ष्णुयाव / अक्षेव
अक्ष्येवहि
अक्ष्यास्व
अक्षिषीवहि / अक्षीवहि
आक्षिष्व / आक्ष्व
आक्षिष्वहि / आक्ष्वहि
आक्षिष्याव / आक्ष्याव
आक्षिष्यावहि / आक्ष्यावहि
उत्तम  बहुवचनम्
अक्ष्णुमः / अक्षामः
अक्ष्यामहे
आनक्षिम / आनक्ष्म
आनक्षिमहे / आनक्ष्महे
अक्षितास्मः / अष्टास्मः
अक्षितास्महे / अष्टास्महे
अक्षिष्यामः / अक्ष्यामः
अक्षिष्यामहे / अक्ष्यामहे
अक्ष्णवाम / अक्षाम
अक्ष्यामहै
आक्ष्णुम / आक्षाम
आक्ष्यामहि
अक्ष्णुयाम / अक्षेम
अक्ष्येमहि
अक्ष्यास्म
अक्षिषीमहि / अक्षीमहि
आक्षिष्म / आक्ष्म
आक्षिष्महि / आक्ष्महि
आक्षिष्याम / आक्ष्याम
आक्षिष्यामहि / आक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
अक्ष्णोति / अक्षति
अक्षिष्यति / अक्ष्यति
अक्षिष्यते / अक्ष्यते
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णोतु / अक्षतु
आक्ष्णोत् / आक्ष्णोद् / आक्षत् / आक्षद्
अक्ष्णुयात् / अक्ष्णुयाद् / अक्षेत् / अक्षेद्
अक्ष्यात् / अक्ष्याद्
अक्षिषीष्ट / अक्षीष्ट
आक्षीत् / आक्षीद्
आक्षिष्यत् / आक्षिष्यद् / आक्ष्यत् / आक्ष्यद्
आक्षिष्यत / आक्ष्यत
प्रथमा  द्विवचनम्
अक्ष्णुतः / अक्षतः
अक्षितारौ / अष्टारौ
अक्षितारौ / अष्टारौ
अक्षिष्यतः / अक्ष्यतः
अक्षिष्येते / अक्ष्येते
अक्ष्णुताम् / अक्षताम्
आक्ष्णुताम् / आक्षताम्
अक्ष्णुयाताम् / अक्षेताम्
अक्षिषीयास्ताम् / अक्षीयास्ताम्
आक्षिष्टाम् / आष्टाम्
आक्षिषाताम् / आक्षाताम्
आक्षिष्यताम् / आक्ष्यताम्
आक्षिष्येताम् / आक्ष्येताम्
प्रथमा  बहुवचनम्
अक्ष्णुवन्ति / अक्षन्ति
अक्षितारः / अष्टारः
अक्षितारः / अष्टारः
अक्षिष्यन्ति / अक्ष्यन्ति
अक्षिष्यन्ते / अक्ष्यन्ते
अक्ष्णुवन्तु / अक्षन्तु
आक्ष्णुवन् / आक्षन्
अक्ष्णुयुः / अक्षेयुः
अक्षिषीरन् / अक्षीरन्
आक्षिषुः / आक्षुः
आक्षिष्यन् / आक्ष्यन्
आक्षिष्यन्त / आक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
अक्ष्णोषि / अक्षसि
आनक्षिषे / आनक्षे
अक्षितासि / अष्टासि
अक्षितासे / अष्टासे
अक्षिष्यसि / अक्ष्यसि
अक्षिष्यसे / अक्ष्यसे
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णुहि / अक्ष
आक्ष्णोः / आक्षः
अक्ष्णुयाः / अक्षेः
अक्षिषीष्ठाः / अक्षीष्ठाः
आक्षिष्ठाः / आष्ठाः
आक्षिष्यः / आक्ष्यः
आक्षिष्यथाः / आक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
अक्ष्णुथः / अक्षथः
अक्षितास्थः / अष्टास्थः
अक्षितासाथे / अष्टासाथे
अक्षिष्यथः / अक्ष्यथः
अक्षिष्येथे / अक्ष्येथे
अक्ष्णुतम् / अक्षतम्
आक्ष्णुतम् / आक्षतम्
अक्ष्णुयातम् / अक्षेतम्
अक्षिषीयास्थाम् / अक्षीयास्थाम्
आक्षिष्टम् / आष्टम्
आक्षिषाथाम् / आक्षाथाम्
आक्षिष्यतम् / आक्ष्यतम्
आक्षिष्येथाम् / आक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्ष्णुथ / अक्षथ
आनक्षिध्वे / आनड्ढ्वे
अक्षितास्थ / अष्टास्थ
अक्षिताध्वे / अष्टाध्वे
अक्षिष्यथ / अक्ष्यथ
अक्षिष्यध्वे / अक्ष्यध्वे
अक्ष्णुत / अक्षत
आक्ष्णुत / आक्षत
अक्ष्णुयात / अक्षेत
अक्षिषीध्वम् / अक्षीध्वम्
आक्षिढ्वम् / आड्ढ्वम्
आक्षिष्यत / आक्ष्यत
आक्षिष्यध्वम् / आक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अक्ष्णोमि / अक्षामि
अक्षितास्मि / अष्टास्मि
अक्षिताहे / अष्टाहे
अक्षिष्यामि / अक्ष्यामि
अक्षिष्ये / अक्ष्ये
अक्ष्णवानि / अक्षाणि
आक्ष्णवम् / आक्षम्
अक्ष्णुयाम् / अक्षेयम्
आक्षिषम् / आक्षम्
आक्षिष्यम् / आक्ष्यम्
आक्षिष्ये / आक्ष्ये
उत्तम पुरुषः  द्विवचनम्
अक्ष्णुवः / अक्षावः
आनक्षिव / आनक्ष्व
आनक्षिवहे / आनक्ष्वहे
अक्षितास्वः / अष्टास्वः
अक्षितास्वहे / अष्टास्वहे
अक्षिष्यावः / अक्ष्यावः
अक्षिष्यावहे / अक्ष्यावहे
अक्ष्णवाव / अक्षाव
आक्ष्णुव / आक्षाव
अक्ष्णुयाव / अक्षेव
अक्षिषीवहि / अक्षीवहि
आक्षिष्व / आक्ष्व
आक्षिष्वहि / आक्ष्वहि
आक्षिष्याव / आक्ष्याव
आक्षिष्यावहि / आक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
अक्ष्णुमः / अक्षामः
आनक्षिम / आनक्ष्म
आनक्षिमहे / आनक्ष्महे
अक्षितास्मः / अष्टास्मः
अक्षितास्महे / अष्टास्महे
अक्षिष्यामः / अक्ष्यामः
अक्षिष्यामहे / अक्ष्यामहे
अक्ष्णवाम / अक्षाम
आक्ष्णुम / आक्षाम
अक्ष्णुयाम / अक्षेम
अक्षिषीमहि / अक्षीमहि
आक्षिष्म / आक्ष्म
आक्षिष्महि / आक्ष्महि
आक्षिष्याम / आक्ष्याम
आक्षिष्यामहि / आक्ष्यामहि