त्यद् शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्यत् / त्यद्
त्ये
त्यानि
द्वितीया
त्यत् / त्यद्
त्ये
त्यानि
तृतीया
त्येन
त्याभ्याम्
त्यैः
चतुर्थी
त्यस्मै
त्याभ्याम्
त्येभ्यः
पञ्चमी
त्यस्मात् / त्यस्माद्
त्याभ्याम्
त्येभ्यः
षष्ठी
त्यस्य
त्ययोः
त्येषाम्
सप्तमी
त्यस्मिन्
त्ययोः
त्येषु
 
एक
द्वि
बहु
प्रथमा
त्यत् / त्यद्
त्ये
त्यानि
द्वितीया
त्यत् / त्यद्
त्ये
त्यानि
तृतीया
त्येन
त्याभ्याम्
त्यैः
चतुर्थी
त्यस्मै
त्याभ्याम्
त्येभ्यः
पञ्चमी
त्यस्मात् / त्यस्माद्
त्याभ्याम्
त्येभ्यः
षष्ठी
त्यस्य
त्ययोः
त्येषाम्
सप्तमी
त्यस्मिन्
त्ययोः
त्येषु


अन्याः