तद् शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तत् / तद्
ते
तानि
द्वितीया
तत् / तद्
ते
तानि
तृतीया
तेन
ताभ्याम्
तैः
चतुर्थी
तस्मै
ताभ्याम्
तेभ्यः
पञ्चमी
तस्मात् / तस्माद्
ताभ्याम्
तेभ्यः
षष्ठी
तस्य
तयोः
तेषाम्
सप्तमी
तस्मिन्
तयोः
तेषु
 
एक
द्वि
बहु
प्रथमा
तत् / तद्
ते
तानि
द्वितीया
तत् / तद्
ते
तानि
तृतीया
तेन
ताभ्याम्
तैः
चतुर्थी
तस्मै
ताभ्याम्
तेभ्यः
पञ्चमी
तस्मात् / तस्माद्
ताभ्याम्
तेभ्यः
षष्ठी
तस्य
तयोः
तेषाम्
सप्तमी
तस्मिन्
तयोः
तेषु


अन्याः