किम् शब्दरूपाणि - सर्वनामम्

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किम्
के
कानि
द्वितीया
किम्
के
कानि
तृतीया
केन
काभ्याम्
कैः
चतुर्थी
कस्मै
काभ्याम्
केभ्यः
पञ्चमी
कस्मात् / कस्माद्
काभ्याम्
केभ्यः
षष्ठी
कस्य
कयोः
केषाम्
सप्तमी
कस्मिन्
कयोः
केषु
 
एक
द्वि
बहु
प्रथमा
किम्
के
कानि
द्वितीया
किम्
के
कानि
तृतीया
केन
काभ्याम्
कैः
चतुर्थी
कस्मै
काभ्याम्
केभ्यः
पञ्चमी
कस्मात् / कस्माद्
काभ्याम्
केभ्यः
षष्ठी
कस्य
कयोः
केषाम्
सप्तमी
कस्मिन्
कयोः
केषु


अन्याः