इदकम् शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अयकम्
इमकौ
इमके
द्वितीया
एनम् / इमकम्
एनौ / इमकौ
एनान् / इमकान्
तृतीया
एनेन / इमकेन
आभ्याम् / इमकाभ्याम्
एभिः / इमकेभिः
चतुर्थी
अस्मै / इमकस्मै
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
पञ्चमी
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
षष्ठी
अस्य / इमकस्य
एनयोः / इमकयोः
एषाम् / इमकेषाम्
सप्तमी
अस्मिन् / इमकस्मिन्
एनयोः / इमकयोः
एषु / इमकेषु
 
एक
द्वि
बहु
प्रथमा
अयकम्
इमकौ
इमके
द्वितीया
एनम् / इमकम्
एनौ / इमकौ
एनान् / इमकान्
तृतीया
एनेन / इमकेन
आभ्याम् / इमकाभ्याम्
एभिः / इमकेभिः
चतुर्थी
अस्मै / इमकस्मै
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
पञ्चमी
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
षष्ठी
अस्य / इमकस्य
एनयोः / इमकयोः
एषाम् / इमकेषाम्
सप्तमी
अस्मिन् / इमकस्मिन्
एनयोः / इमकयोः
एषु / इमकेषु