इदम् - (स्त्री) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
इयम्
अयम्
इदम्
कः
का
किम्
प्रथमा  द्विवचनम्
इमे
इमौ
इमे
कौ
के
के
प्रथमा  बहुवचनम्
इमाः
इमे
इमानि
के
काः
कानि
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
सम्बोधन  बहुवचनम्
द्वितीया  एकवचनम्
एनाम् / इमाम्
एनम् / इमम्
एनत् / एनद् / इदम्
कम्
काम्
किम्
द्वितीया  द्विवचनम्
एने / इमे
एनौ / इमौ
एने / इमे
कौ
के
के
द्वितीया  बहुवचनम्
एनाः / इमाः
एनान् / इमान्
एनानि / इमानि
कान्
काः
कानि
तृतीया  एकवचनम्
एनया / अनया
एनेन / अनेन
एनेन / अनेन
केन
कया
केन
तृतीया  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
तृतीया  बहुवचनम्
आभिः
एभिः
एभिः
कैः
काभिः
कैः
चतुर्थी  एकवचनम्
अस्यै
अस्मै
अस्मै
कस्मै
कस्यै
कस्मै
चतुर्थी  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
चतुर्थी  बहुवचनम्
आभ्यः
एभ्यः
एभ्यः
केभ्यः
काभ्यः
केभ्यः
पञ्चमी  एकवचनम्
अस्याः
अस्मात् / अस्माद्
अस्मात् / अस्माद्
कस्मात् / कस्माद्
कस्याः
कस्मात् / कस्माद्
पञ्चमी  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
पञ्चमी  बहुवचनम्
आभ्यः
एभ्यः
एभ्यः
केभ्यः
काभ्यः
केभ्यः
षष्ठी  एकवचनम्
अस्याः
अस्य
अस्य
कस्य
कस्याः
कस्य
षष्ठी  द्विवचनम्
एनयोः / अनयोः
एनयोः / अनयोः
एनयोः / अनयोः
कयोः
कयोः
कयोः
षष्ठी  बहुवचनम्
आसाम्
एषाम्
एषाम्
केषाम्
कासाम्
केषाम्
सप्तमी  एकवचनम्
अस्याम्
अस्मिन्
अस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
सप्तमी  द्विवचनम्
एनयोः / अनयोः
एनयोः / अनयोः
एनयोः / अनयोः
कयोः
कयोः
कयोः
सप्तमी  बहुवचनम्
आसु
एषु
एषु
केषु
कासु
केषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
सम्बोधन  बहुवचनम्
द्वितीया  एकवचनम्
एनाम् / इमाम्
एनम् / इमम्
एनत् / एनद् / इदम्
द्वितीया  द्विवचनम्
एने / इमे
एनौ / इमौ
एने / इमे
द्वितीया  बहुवचनम्
एनाः / इमाः
एनान् / इमान्
एनानि / इमानि
तृतीया  एकवचनम्
एनया / अनया
एनेन / अनेन
एनेन / अनेन
तृतीया  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
तृतीया  बहुवचनम्
चतुर्थी  एकवचनम्
अस्मै
कस्मै
चतुर्थी  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
चतुर्थी  बहुवचनम्
एभ्यः
केभ्यः
केभ्यः
पञ्चमी  एकवचनम्
अस्मात् / अस्माद्
अस्मात् / अस्माद्
कस्मात् / कस्माद्
कस्मात् / कस्माद्
पञ्चमी  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
पञ्चमी  बहुवचनम्
एभ्यः
केभ्यः
केभ्यः
षष्ठी  एकवचनम्
षष्ठी  द्विवचनम्
एनयोः / अनयोः
एनयोः / अनयोः
एनयोः / अनयोः
षष्ठी  बहुवचनम्
एषाम्
केषाम्
केषाम्
सप्तमी  एकवचनम्
अस्याम्
अस्मिन्
अस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
सप्तमी  द्विवचनम्
एनयोः / अनयोः
एनयोः / अनयोः
एनयोः / अनयोः
सप्तमी  बहुवचनम्