इदम् - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
इदम्
अयम्
इयम्
कः
का
किम्
प्रथमा  द्विवचनम्
इमे
इमौ
इमे
कौ
के
के
प्रथमा  बहुवचनम्
इमानि
इमे
इमाः
के
काः
कानि
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
सम्बोधन  बहुवचनम्
द्वितीया  एकवचनम्
एनत् / एनद् / इदम्
एनम् / इमम्
एनाम् / इमाम्
कम्
काम्
किम्
द्वितीया  द्विवचनम्
एने / इमे
एनौ / इमौ
एने / इमे
कौ
के
के
द्वितीया  बहुवचनम्
एनानि / इमानि
एनान् / इमान्
एनाः / इमाः
कान्
काः
कानि
तृतीया  एकवचनम्
एनेन / अनेन
एनेन / अनेन
एनया / अनया
केन
कया
केन
तृतीया  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
तृतीया  बहुवचनम्
एभिः
एभिः
आभिः
कैः
काभिः
कैः
चतुर्थी  एकवचनम्
अस्मै
अस्मै
अस्यै
कस्मै
कस्यै
कस्मै
चतुर्थी  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
चतुर्थी  बहुवचनम्
एभ्यः
एभ्यः
आभ्यः
केभ्यः
काभ्यः
केभ्यः
पञ्चमी  एकवचनम्
अस्मात् / अस्माद्
अस्मात् / अस्माद्
अस्याः
कस्मात् / कस्माद्
कस्याः
कस्मात् / कस्माद्
पञ्चमी  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
पञ्चमी  बहुवचनम्
एभ्यः
एभ्यः
आभ्यः
केभ्यः
काभ्यः
केभ्यः
षष्ठी  एकवचनम्
अस्य
अस्य
अस्याः
कस्य
कस्याः
कस्य
षष्ठी  द्विवचनम्
एनयोः / अनयोः
एनयोः / अनयोः
एनयोः / अनयोः
कयोः
कयोः
कयोः
षष्ठी  बहुवचनम्
एषाम्
एषाम्
आसाम्
केषाम्
कासाम्
केषाम्
सप्तमी  एकवचनम्
अस्मिन्
अस्मिन्
अस्याम्
कस्मिन्
कस्याम्
कस्मिन्
सप्तमी  द्विवचनम्
एनयोः / अनयोः
एनयोः / अनयोः
एनयोः / अनयोः
कयोः
कयोः
कयोः
सप्तमी  बहुवचनम्
एषु
एषु
आसु
केषु
कासु
केषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
सम्बोधन  बहुवचनम्
द्वितीया  एकवचनम्
एनत् / एनद् / इदम्
एनम् / इमम्
एनाम् / इमाम्
द्वितीया  द्विवचनम्
एने / इमे
एनौ / इमौ
एने / इमे
द्वितीया  बहुवचनम्
एनानि / इमानि
एनान् / इमान्
एनाः / इमाः
तृतीया  एकवचनम्
एनेन / अनेन
एनेन / अनेन
एनया / अनया
तृतीया  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
तृतीया  बहुवचनम्
चतुर्थी  एकवचनम्
अस्मै
कस्मै
चतुर्थी  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
चतुर्थी  बहुवचनम्
एभ्यः
केभ्यः
केभ्यः
पञ्चमी  एकवचनम्
अस्मात् / अस्माद्
अस्मात् / अस्माद्
कस्मात् / कस्माद्
कस्मात् / कस्माद्
पञ्चमी  द्विवचनम्
आभ्याम्
आभ्याम्
आभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
पञ्चमी  बहुवचनम्
एभ्यः
केभ्यः
केभ्यः
षष्ठी  एकवचनम्
षष्ठी  द्विवचनम्
एनयोः / अनयोः
एनयोः / अनयोः
एनयोः / अनयोः
षष्ठी  बहुवचनम्
एषाम्
केषाम्
केषाम्
सप्तमी  एकवचनम्
अस्मिन्
अस्मिन्
अस्याम्
कस्मिन्
कस्याम्
कस्मिन्
सप्तमी  द्विवचनम्
एनयोः / अनयोः
एनयोः / अनयोः
एनयोः / अनयोः
सप्तमी  बहुवचनम्