इदकम् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
अयकम्
कः
का
किम्
प्रथमा  द्विवचनम्
इमकौ
कौ
के
के
प्रथमा  बहुवचनम्
इमके
के
काः
कानि
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
सम्बोधन  बहुवचनम्
द्वितीया  एकवचनम्
एनम् / इमकम्
कम्
काम्
किम्
द्वितीया  द्विवचनम्
एनौ / इमकौ
कौ
के
के
द्वितीया  बहुवचनम्
एनान् / इमकान्
कान्
काः
कानि
तृतीया  एकवचनम्
एनेन / इमकेन
केन
कया
केन
तृतीया  द्विवचनम्
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
तृतीया  बहुवचनम्
एभिः / इमकेभिः
कैः
काभिः
कैः
चतुर्थी  एकवचनम्
अस्मै / इमकस्मै
कस्मै
कस्यै
कस्मै
चतुर्थी  द्विवचनम्
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
चतुर्थी  बहुवचनम्
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
पञ्चमी  एकवचनम्
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्याः
कस्मात् / कस्माद्
पञ्चमी  द्विवचनम्
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
पञ्चमी  बहुवचनम्
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
षष्ठी  एकवचनम्
अस्य / इमकस्य
कस्य
कस्याः
कस्य
षष्ठी  द्विवचनम्
एनयोः / इमकयोः
कयोः
कयोः
कयोः
षष्ठी  बहुवचनम्
एषाम् / इमकेषाम्
केषाम्
कासाम्
केषाम्
सप्तमी  एकवचनम्
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
सप्तमी  द्विवचनम्
एनयोः / इमकयोः
कयोः
कयोः
कयोः
सप्तमी  बहुवचनम्
एषु / इमकेषु
केषु
कासु
केषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
सम्बोधन  बहुवचनम्
द्वितीया  एकवचनम्
एनम् / इमकम्
द्वितीया  द्विवचनम्
एनौ / इमकौ
द्वितीया  बहुवचनम्
एनान् / इमकान्
तृतीया  एकवचनम्
एनेन / इमकेन
तृतीया  द्विवचनम्
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
तृतीया  बहुवचनम्
एभिः / इमकेभिः
चतुर्थी  एकवचनम्
अस्मै / इमकस्मै
कस्मै
चतुर्थी  द्विवचनम्
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
चतुर्थी  बहुवचनम्
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
पञ्चमी  एकवचनम्
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्मात् / कस्माद्
पञ्चमी  द्विवचनम्
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
पञ्चमी  बहुवचनम्
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
षष्ठी  एकवचनम्
अस्य / इमकस्य
षष्ठी  द्विवचनम्
एनयोः / इमकयोः
षष्ठी  बहुवचनम्
एषाम् / इमकेषाम्
केषाम्
केषाम्
सप्तमी  एकवचनम्
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
सप्तमी  द्विवचनम्
एनयोः / इमकयोः
सप्तमी  बहुवचनम्
एषु / इमकेषु