तिङ् प्रत्ययाः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् मध्यम पुरुषः एकवचनम्


 
अकारान्त
गर्वयेः / गर्वेः (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेः / पतेः (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेः (सूत्र [चुरादिः]) 
 
आकारान्त
गायाः (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेः (घ्रा [भ्वादिः])  यच्छेः (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेः (ध्मा [भ्वादिः])  पिबेः (पा [भ्वादिः])  मनेः (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेः (स्था [भ्वादिः])  दरिद्रियाः (दरिद्रा [अदादिः])  वायाः (वा [अदादिः])  जिगीयाः (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दद्याः (दा [जुहोत्यादिः])  दध्याः (धा [जुहोत्यादिः])  जिहीयाः (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जह्याः (हा [जुहोत्यादिः])  मायेः (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीयाः (ज्ञा [क्र्यादिः])  ज्ञपयेः / ज्ञापयेः (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेथाः (कामि [भ्वादिः])  जयेः (जि [भ्वादिः])  इयाः (इ-अदादिः-इण्-गतौ [अदादिः])  चिकियाः (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणुयाः (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेः (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेः / चययेः (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेः / चाययेः / चयेः (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेः (नी [भ्वादिः])  दीध्याः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीयाः (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयय्याः (शी [अदादिः])  बिभियाः / बिभीयाः (भी [जुहोत्यादिः])  जिह्रीयाः (ह्री [जुहोत्यादिः])  क्रीणीयाः (क्री [क्र्यादिः])  क्षीणीयाः (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीयाः (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेः (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणुयाः (श्रु [भ्वादिः])  ऊर्णुयाः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युयाः (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीयाः / रुयाः (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीयाः / स्तुयाः (स्तु [अदादिः])  ह्नुयाः (ह्नु [अदादिः])  जुहुयाः (हु [जुहोत्यादिः])  दुनुयाः (दु [स्वादिः])  सुनुयाः (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेः (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीयाः (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेः (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रूयाः (ब्रू [अदादिः])  सूयाः (सू [अदादिः])  धूनुयाः (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेः (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीयाः (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीयाः (लू [क्र्यादिः])  भावयेः / भवेः (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेः / भवेः (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेः (ऋ [भ्वादिः])  धावेः / सरेः (सृ [भ्वादिः])  हरेः (हृ [भ्वादिः])  इयृयाः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृयाः (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणुयाः (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेः (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्याः (कृ [तनादिः])  वृणीयाः (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेः (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेः (तॄ [भ्वादिः])  पिपूर्याः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येः (जॄ [दिवादिः])  किरेः (कॄ [तुदादिः])  गृणीयाः (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेः (पॄ [चुरादिः]) 
 
एकारान्त
वयेः (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेः (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येः (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुयाः (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेः (अञ्च् [भ्वादिः])  पचेः (पच् [भ्वादिः])  पृच्याः (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वच्याः (वच् [अदादिः])  मुञ्चेः (मुच् [तुदादिः])  विचेः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्च्याः (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेः (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेः (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेः (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेः (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेः (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेः (रञ्ज् [भ्वादिः])  सज्जेः (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेः (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेः (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्ज्याः (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्ज्याः (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृज्याः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृज्याः (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्ज्याः (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिज्याः (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येः (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेः (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्ज्याः (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्ज्याः (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेः / योजेः (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेः (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेः (पठ् [भ्वादिः]) 
 
डकारान्त
ईड्याः (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीयाः (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेः / कुण्डेः (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेः (तड् [चुरादिः]) 
 
णकारान्त
पणायेः (पण् [भ्वादिः])  अर्णुयाः (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणुयाः (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणुयाः (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्त्याः (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्त्याः (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेः (कॄत् [चुरादिः])  चेतयेः (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेः (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेः (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देः (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देः (क्रन्द् [भ्वादिः])  क्ष्वेदेः (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेः (मुद् [भ्वादिः])  मेदेः (मिद् [भ्वादिः])  वन्देः (वन्द् [भ्वादिः])  शीयेः (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेः (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अद्याः (अद् [अदादिः])  रुद्याः (रुद् [अदादिः])  विद्याः (विद् [अदादिः])  मेद्येः (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेः (तुद् [तुदादिः])  शीयेः (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेः (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्द्याः (भिद् [रुधादिः]) 
 
धकारान्त
विध्येः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुयाः (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्ध्याः (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्ध्याः (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीयाः (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेः (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हन्याः (हन् [अदादिः])  जजायाः / जजन्याः (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्याः (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेः (जन् [दिवादिः])  तनुयाः (तन् [तनादिः]) 
 
पकारान्त
कल्पेः (कृप् [भ्वादिः])  गोपायेः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेः (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येः (पुष्प् [दिवादिः])  कल्पयेः / कल्पेः (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेः (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेः (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेः (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेः (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेः (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुयाः (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीयाः (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्येः / क्रामेः (क्रम् [भ्वादिः])  गच्छेः (गम् [भ्वादिः])  भ्राम्येः / भ्रमेः (भ्रम् [भ्वादिः])  यच्छेः (यम् [भ्वादिः])  क्लाम्येः / क्लामेः (क्लम् [दिवादिः])  शाम्येः (शम् [दिवादिः])  चम्नुयाः (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्याः (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्याः (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेः (चुर् [चुरादिः])  पूरयेः / पूरेः (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेः (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेः (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणुयाः (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनुयाः (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेः (ष्ठिव् [भ्वादिः])  दीव्येः (दिव् [दिवादिः])  ष्ठीव्येः (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीयाः (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येः (दृश् [भ्वादिः])  दशेः (दंश् [भ्वादिः])  भ्राश्येः / भ्राशेः (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येः / भ्लाशेः (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईश्याः (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उश्याः (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येः (भ्रंश् [दिवादिः])  दाश्नुयाः (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेः (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुयाः / अक्षेः (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येः / लषेः (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्ष्याः (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्ष्याः (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विष्याः (द्विष् [अदादिः])  दिधिष्याः (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविष्याः (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेः (इष् [तुदादिः])  पिंष्याः (पिष् [रुधादिः])  मुष्णीयाः (मुष् [क्र्यादिः])  विष्णीयाः (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेः / पोषेः (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
स्याः (अस् [अदादिः])  चकास्याः (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्याः (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिष्याः (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्याः (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येः / त्रसेः (त्रस् [दिवादिः])  यस्येः / यसेः (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंस्याः (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेः / ग्रसेः (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेः / जसेः (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुह्याः (दुह् [अदादिः])  दिह्याः (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिह्याः (लिह् [अदादिः])  तृंह्याः (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीयाः (ग्रह् [क्र्यादिः])