तिङ् प्रत्ययाः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् मध्यम पुरुषः बहुवचनम्


 
अकारान्त
गर्वयेध्वम् / गर्वेध्वम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेध्वम् / पतेध्वम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेध्वम् (सूत्र [चुरादिः]) 
 
आकारान्त
गेध्वम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेध्वम् (घ्रा [भ्वादिः])  यच्छेध्वम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेध्वम् (ध्मा [भ्वादिः])  पिबेध्वम् (पा [भ्वादिः])  मनेध्वम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेध्वम् (स्था [भ्वादिः])  दरिद्रीध्वम् (दरिद्रा [अदादिः])  वेध्वम् (वा [अदादिः])  जिगीध्वम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददीध्वम् (दा [जुहोत्यादिः])  दधीध्वम् (धा [जुहोत्यादिः])  जिहीध्वम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहीध्वम् (हा [जुहोत्यादिः])  मायेध्वम् (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीध्वम् (ज्ञा [क्र्यादिः])  ज्ञपयेध्वम् / ज्ञापयेध्वम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेध्वम् (कामि [भ्वादिः])  जयेध्वम् (जि [भ्वादिः])  यीध्वम् (इ-अदादिः-इण्-गतौ [अदादिः])  चिक्यीध्वम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वीध्वम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेध्वम् (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेध्वम् / चययेध्वम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेध्वम् / चाययेध्वम् / चयेध्वम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेध्वम् (नी [भ्वादिः])  दीधीध्वम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वियीध्वम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयीध्वम् (शी [अदादिः])  बिभ्यीध्वम् (भी [जुहोत्यादिः])  जिह्रियीध्वम् (ह्री [जुहोत्यादिः])  क्रीणीध्वम् (क्री [क्र्यादिः])  क्षीणीध्वम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीध्वम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेध्वम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वीध्वम् (श्रु [भ्वादिः])  ऊर्णुवीध्वम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवीध्वम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीध्वम् (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीध्वम् (स्तु [अदादिः])  ह्नुवीध्वम् (ह्नु [अदादिः])  जुह्वीध्वम् (हु [जुहोत्यादिः])  दुन्वीध्वम् (दु [स्वादिः])  सुन्वीध्वम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेध्वम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीध्वम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेध्वम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रुवीध्वम् (ब्रू [अदादिः])  सुवीध्वम् (सू [अदादिः])  धून्वीध्वम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेध्वम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीध्वम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीध्वम् (लू [क्र्यादिः])  भावयेध्वम् / भवेध्वम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेध्वम् / भवेध्वम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेध्वम् (ऋ [भ्वादिः])  धावेध्वम् / सरेध्वम् (सृ [भ्वादिः])  हरेध्वम् (हृ [भ्वादिः])  इय्रीध्वम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्रीध्वम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वीध्वम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेध्वम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वीध्वम् (कृ [तनादिः])  वृणीध्वम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेध्वम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेध्वम् (तॄ [भ्वादिः])  पिपुरीध्वम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येध्वम् (जॄ [दिवादिः])  किरेध्वम् (कॄ [तुदादिः])  गृणीध्वम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेध्वम् (पॄ [चुरादिः]) 
 
एकारान्त
वयेध्वम् (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेध्वम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येध्वम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवीध्वम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेध्वम् (अञ्च् [भ्वादिः])  पचेध्वम् (पच् [भ्वादिः])  पृचीध्वम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचीध्वम् (वच् [अदादिः])  मुञ्चेध्वम् (मुच् [तुदादिः])  विचेध्वम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्चीध्वम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेध्वम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेध्वम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेध्वम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेध्वम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेध्वम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेध्वम् (रञ्ज् [भ्वादिः])  सज्जेध्वम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेध्वम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेध्वम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जीध्वम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जीध्वम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जीध्वम् / मृजीध्वम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृजीध्वम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जीध्वम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजीध्वम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येध्वम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेध्वम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेध्वम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्जीध्वम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जीध्वम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेध्वम् / योजेध्वम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेध्वम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेध्वम् (पठ् [भ्वादिः]) 
 
डकारान्त
ईडीध्वम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीध्वम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेध्वम् / कुण्डेध्वम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेध्वम् (तड् [चुरादिः]) 
 
णकारान्त
पणायेध्वम् (पण् [भ्वादिः])  अर्ण्वीध्वम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वीध्वम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वीध्वम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्तीध्वम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तीध्वम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेध्वम् (कॄत् [चुरादिः])  चेतयेध्वम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेध्वम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेध्वम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देध्वम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देध्वम् (क्रन्द् [भ्वादिः])  क्ष्वेदेध्वम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेध्वम् (मुद् [भ्वादिः])  मेदेध्वम् (मिद् [भ्वादिः])  वन्देध्वम् (वन्द् [भ्वादिः])  शीयेध्वम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेध्वम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदीध्वम् (अद् [अदादिः])  रुदीध्वम् (रुद् [अदादिः])  विदीध्वम् (विद् [अदादिः])  मेद्येध्वम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेध्वम् (तुद् [तुदादिः])  शीयेध्वम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेध्वम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्दीध्वम् (भिद् [रुधादिः]) 
 
धकारान्त
विध्येध्वम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवीध्वम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धीध्वम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धीध्वम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीध्वम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेध्वम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  घ्नीध्वम् (हन् [अदादिः])  जज्ञीध्वम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनीध्वम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेध्वम् (जन् [दिवादिः])  तन्वीध्वम् (तन् [तनादिः]) 
 
पकारान्त
कल्पेध्वम् (कृप् [भ्वादिः])  गोपायेध्वम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेध्वम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येध्वम् (पुष्प् [दिवादिः])  कल्पयेध्वम् / कल्पेध्वम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेध्वम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेध्वम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेध्वम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेध्वम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेध्वम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवीध्वम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीध्वम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्येध्वम् / क्रमेध्वम् (क्रम् [भ्वादिः])  गच्छेध्वम् (गम् [भ्वादिः])  भ्राम्येध्वम् / भ्रमेध्वम् (भ्रम् [भ्वादिः])  यच्छेध्वम् (यम् [भ्वादिः])  क्लाम्येध्वम् / क्लामेध्वम् (क्लम् [दिवादिः])  शाम्येध्वम् (शम् [दिवादिः])  चम्नुवीध्वम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईरीध्वम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुरीध्वम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेध्वम् (चुर् [चुरादिः])  पूरयेध्वम् / पूरेध्वम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेध्वम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेध्वम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वीध्वम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वीध्वम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेध्वम् (ष्ठिव् [भ्वादिः])  दीव्येध्वम् (दिव् [दिवादिः])  ष्ठीव्येध्वम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीध्वम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येध्वम् (दृश् [भ्वादिः])  दशेध्वम् (दंश् [भ्वादिः])  भ्राश्येध्वम् / भ्राशेध्वम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येध्वम् / भ्लाशेध्वम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशीध्वम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उशीध्वम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येध्वम् (भ्रंश् [दिवादिः])  दाश्नुवीध्वम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेध्वम् (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवीध्वम् / अक्षेध्वम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येध्वम् / लषेध्वम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षीध्वम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षीध्वम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषीध्वम् (द्विष् [अदादिः])  दिधिषीध्वम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषीध्वम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेध्वम् (इष् [तुदादिः])  पिंषीध्वम् (पिष् [रुधादिः])  मुष्णीध्वम् (मुष् [क्र्यादिः])  विष्णीध्वम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेध्वम् / पोषेध्वम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
सीध्वम् (अस् [अदादिः])  चकासीध्वम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसीध्वम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासीध्वम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससीध्वम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येध्वम् / त्रसेध्वम् (त्रस् [दिवादिः])  यस्येध्वम् / यसेध्वम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंसीध्वम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेध्वम् / ग्रसेध्वम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेध्वम् / जसेध्वम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेध्वम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुहीध्वम् (दुह् [अदादिः])  दिहीध्वम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिहीध्वम् (लिह् [अदादिः])  तृंहीध्वम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीध्वम् (ग्रह् [क्र्यादिः])