तिङ् प्रत्ययाः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् प्रथम पुरुषः बहुवचनम्


 
अकारान्त
गर्वयेरन् / गर्वेरन् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेरन् / पतेरन् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेरन् (सूत्र [चुरादिः]) 
 
आकारान्त
गेरन् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेरन् (घ्रा [भ्वादिः])  यच्छेरन् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेरन् (ध्मा [भ्वादिः])  पिबेरन् (पा [भ्वादिः])  मनेरन् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेरन् (स्था [भ्वादिः])  दरिद्रीरन् (दरिद्रा [अदादिः])  वेरन् (वा [अदादिः])  जिगीरन् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददीरन् (दा [जुहोत्यादिः])  दधीरन् (धा [जुहोत्यादिः])  जिहीरन् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहीरन् (हा [जुहोत्यादिः])  मायेरन् (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीरन् (ज्ञा [क्र्यादिः])  ज्ञपयेरन् / ज्ञापयेरन् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेरन् (कामि [भ्वादिः])  जयेरन् (जि [भ्वादिः])  यीरन् (इ-अदादिः-इण्-गतौ [अदादिः])  चिक्यीरन् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वीरन् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेरन् (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेरन् / चययेरन् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेरन् / चाययेरन् / चयेरन् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेरन् (नी [भ्वादिः])  दीधीरन् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वियीरन् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयीरन् (शी [अदादिः])  बिभ्यीरन् (भी [जुहोत्यादिः])  जिह्रियीरन् (ह्री [जुहोत्यादिः])  क्रीणीरन् (क्री [क्र्यादिः])  क्षीणीरन् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीरन् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेरन् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वीरन् (श्रु [भ्वादिः])  ऊर्णुवीरन् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवीरन् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीरन् (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीरन् (स्तु [अदादिः])  ह्नुवीरन् (ह्नु [अदादिः])  जुह्वीरन् (हु [जुहोत्यादिः])  दुन्वीरन् (दु [स्वादिः])  सुन्वीरन् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेरन् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीरन् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेरन् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रुवीरन् (ब्रू [अदादिः])  सुवीरन् (सू [अदादिः])  धून्वीरन् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेरन् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीरन् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीरन् (लू [क्र्यादिः])  भावयेरन् / भवेरन् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेरन् / भवेरन् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेरन् (ऋ [भ्वादिः])  धावेरन् / सरेरन् (सृ [भ्वादिः])  हरेरन् (हृ [भ्वादिः])  इय्रीरन् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्रीरन् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वीरन् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेरन् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वीरन् (कृ [तनादिः])  वृणीरन् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेरन् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेरन् (तॄ [भ्वादिः])  पिपुरीरन् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येरन् (जॄ [दिवादिः])  किरेरन् (कॄ [तुदादिः])  गृणीरन् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेरन् (पॄ [चुरादिः]) 
 
एकारान्त
वयेरन् (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेरन् (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येरन् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवीरन् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेरन् (अञ्च् [भ्वादिः])  पचेरन् (पच् [भ्वादिः])  पृचीरन् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचीरन् (वच् [अदादिः])  मुञ्चेरन् (मुच् [तुदादिः])  विचेरन् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्चीरन् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेरन् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेरन् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेरन् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेरन् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेरन् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेरन् (रञ्ज् [भ्वादिः])  सज्जेरन् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेरन् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेरन् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जीरन् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जीरन् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जीरन् / मृजीरन् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृजीरन् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जीरन् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजीरन् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येरन् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेरन् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेरन् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्जीरन् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जीरन् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेरन् / योजेरन् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेरन् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेरन् (पठ् [भ्वादिः]) 
 
डकारान्त
ईडीरन् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीरन् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेरन् / कुण्डेरन् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेरन् (तड् [चुरादिः]) 
 
णकारान्त
पणायेरन् (पण् [भ्वादिः])  अर्ण्वीरन् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वीरन् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वीरन् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्तीरन् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तीरन् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेरन् (कॄत् [चुरादिः])  चेतयेरन् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेरन् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेरन् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देरन् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देरन् (क्रन्द् [भ्वादिः])  क्ष्वेदेरन् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेरन् (मुद् [भ्वादिः])  मेदेरन् (मिद् [भ्वादिः])  वन्देरन् (वन्द् [भ्वादिः])  शीयेरन् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेरन् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदीरन् (अद् [अदादिः])  रुदीरन् (रुद् [अदादिः])  विदीरन् (विद् [अदादिः])  मेद्येरन् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेरन् (तुद् [तुदादिः])  शीयेरन् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेरन् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्दीरन् (भिद् [रुधादिः]) 
 
धकारान्त
विध्येरन् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवीरन् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धीरन् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धीरन् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीरन् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेरन् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  घ्नीरन् (हन् [अदादिः])  जज्ञीरन् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनीरन् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेरन् (जन् [दिवादिः])  तन्वीरन् (तन् [तनादिः]) 
 
पकारान्त
कल्पेरन् (कृप् [भ्वादिः])  गोपायेरन् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेरन् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येरन् (पुष्प् [दिवादिः])  कल्पयेरन् / कल्पेरन् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेरन् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेरन् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेरन् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेरन् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेरन् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवीरन् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीरन् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्येरन् / क्रमेरन् (क्रम् [भ्वादिः])  गच्छेरन् (गम् [भ्वादिः])  भ्राम्येरन् / भ्रमेरन् (भ्रम् [भ्वादिः])  यच्छेरन् (यम् [भ्वादिः])  क्लाम्येरन् / क्लामेरन् (क्लम् [दिवादिः])  शाम्येरन् (शम् [दिवादिः])  चम्नुवीरन् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईरीरन् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुरीरन् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेरन् (चुर् [चुरादिः])  पूरयेरन् / पूरेरन् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेरन् (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेरन् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वीरन् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वीरन् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेरन् (ष्ठिव् [भ्वादिः])  दीव्येरन् (दिव् [दिवादिः])  ष्ठीव्येरन् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीरन् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येरन् (दृश् [भ्वादिः])  दशेरन् (दंश् [भ्वादिः])  भ्राश्येरन् / भ्राशेरन् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येरन् / भ्लाशेरन् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशीरन् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उशीरन् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येरन् (भ्रंश् [दिवादिः])  दाश्नुवीरन् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेरन् (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवीरन् / अक्षेरन् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येरन् / लषेरन् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षीरन् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षीरन् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषीरन् (द्विष् [अदादिः])  दिधिषीरन् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषीरन् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेरन् (इष् [तुदादिः])  पिंषीरन् (पिष् [रुधादिः])  मुष्णीरन् (मुष् [क्र्यादिः])  विष्णीरन् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेरन् / पोषेरन् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
सीरन् (अस् [अदादिः])  चकासीरन् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसीरन् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासीरन् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससीरन् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येरन् / त्रसेरन् (त्रस् [दिवादिः])  यस्येरन् / यसेरन् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंसीरन् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेरन् / ग्रसेरन् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेरन् / जसेरन् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेरन् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुहीरन् (दुह् [अदादिः])  दिहीरन् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिहीरन् (लिह् [अदादिः])  तृंहीरन् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीरन् (ग्रह् [क्र्यादिः])