तिङ् प्रत्ययाः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् मध्यम पुरुषः द्विवचनम्


 
अकारान्त
गर्वयतम् / गर्वतम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयतम् / पततम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयतम् (सूत्र [चुरादिः]) 
 
आकारान्त
गातम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रतम् (घ्रा [भ्वादिः])  यच्छतम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमतम् (ध्मा [भ्वादिः])  पिबतम् (पा [भ्वादिः])  मनतम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठतम् (स्था [भ्वादिः])  दरिद्रितम् (दरिद्रा [अदादिः])  वातम् (वा [अदादिः])  जिगीतम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दत्तम् (दा [जुहोत्यादिः])  धत्तम् (धा [जुहोत्यादिः])  जिहीतम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहितम् / जहीतम् (हा [जुहोत्यादिः])  मायतम् (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीतम् (ज्ञा [क्र्यादिः])  ज्ञपयतम् / ज्ञापयतम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेथाम् (कामि [भ्वादिः])  जयतम् (जि [भ्वादिः])  इतम् (इ-अदादिः-इण्-गतौ [अदादिः])  चिकितम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणुतम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियतम् (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयतम् / चययतम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयतम् / चाययतम् / चयतम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयतम् (नी [भ्वादिः])  दीधीतम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीतम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेतम् (शी [अदादिः])  बिभितम् / बिभीतम् (भी [जुहोत्यादिः])  जिह्रीतम् (ह्री [जुहोत्यादिः])  क्रीणीतम् (क्री [क्र्यादिः])  क्षीणीतम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीतम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवतम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणुतम् (श्रु [भ्वादिः])  ऊर्णुतम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युतम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीतम् / रुतम् (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीतम् / स्तुतम् (स्तु [अदादिः])  ह्नुतम् (ह्नु [अदादिः])  जुहुतम् (हु [जुहोत्यादिः])  दुनुतम् (दु [स्वादिः])  सुनुतम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवतम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीतम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयतम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रूतम् (ब्रू [अदादिः])  सूतम् (सू [अदादिः])  धूनुतम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवतम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीतम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीतम् (लू [क्र्यादिः])  भावयतम् / भवतम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयतम् / भवतम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छतम् (ऋ [भ्वादिः])  धावतम् / सरतम् (सृ [भ्वादिः])  हरतम् (हृ [भ्वादिः])  इयृतम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृतम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणुतम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियतम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुरुतम् (कृ [तनादिः])  वृणीतम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयतम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरतम् (तॄ [भ्वादिः])  पिपूर्तम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यतम् (जॄ [दिवादिः])  किरतम् (कॄ [तुदादिः])  गृणीतम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयतम् (पॄ [चुरादिः]) 
 
एकारान्त
वयतम् (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायतम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यतम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुतम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चतम् (अञ्च् [भ्वादिः])  पचतम् (पच् [भ्वादिः])  पृक्तम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वक्तम् (वच् [अदादिः])  मुञ्चतम् (मुच् [तुदादिः])  विचतम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विङ्क्तम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छतम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छतम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छतम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायतम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जतम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजतम् (रञ्ज् [भ्वादिः])  सज्जतम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजतम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजतम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निङ्क्तम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिङ्क्तम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृष्टम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृक्तम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिङ्क्तम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिक्तम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यतम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जतम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जतम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भङ्क्तम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युङ्क्तम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयतम् / योजतम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटतम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठतम् (पठ् [भ्वादिः]) 
 
डकारान्त
ईट्टम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीतम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयतम् / कुण्डतम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयतम् (तड् [चुरादिः]) 
 
णकारान्त
पणायतम् (पण् [भ्वादिः])  अर्णुतम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणुतम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणुतम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
सन्तम् / सन्त्तम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तम् / कृन्त्तम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयतम् (कॄत् [चुरादिः])  चेतयतम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयतम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयतम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दतम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दतम् (क्रन्द् [भ्वादिः])  क्ष्वेदतम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदतम् (मुद् [भ्वादिः])  मेदतम् (मिद् [भ्वादिः])  वन्दतम् (वन्द् [भ्वादिः])  शीयतम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदतम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अत्तम् (अद् [अदादिः])  रुदितम् (रुद् [अदादिः])  विदाङ्कुरुतम् / वित्तम् (विद् [अदादिः])  मेद्यतम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदतम् (तुद् [तुदादिः])  शीयतम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदतम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्तम् / भिन्त्तम् (भिद् [रुधादिः]) 
 
धकारान्त
विध्यतम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुतम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धम् / इन्द्धम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धम् / रुन्द्धम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीतम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायतम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हतम् (हन् [अदादिः])  जजातम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्तम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायतम् (जन् [दिवादिः])  तनुतम् (तन् [तनादिः]) 
 
पकारान्त
कल्पतम् (कृप् [भ्वादिः])  गोपायतम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायतम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यतम् (पुष्प् [दिवादिः])  कल्पयतम् / कल्पतम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयतम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफतम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फतम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फतम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भतम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुतम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीतम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्यतम् / क्रामतम् (क्रम् [भ्वादिः])  गच्छतम् (गम् [भ्वादिः])  भ्राम्यतम् / भ्रमतम् (भ्रम् [भ्वादिः])  यच्छतम् (यम् [भ्वादिः])  क्लाम्यतम् / क्लामतम् (क्लम् [दिवादिः])  शाम्यतम् (शम् [दिवादिः])  चम्नुतम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्तम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्तम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयतम् (चुर् [चुरादिः])  पूरयतम् / पूरतम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयतम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलतम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणुतम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनुतम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवतम् (ष्ठिव् [भ्वादिः])  दीव्यतम् (दिव् [दिवादिः])  ष्ठीव्यतम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीतम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यतम् (दृश् [भ्वादिः])  दशतम् (दंश् [भ्वादिः])  भ्राश्यतम् / भ्राशतम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यतम् / भ्लाशतम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईष्टम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उष्टम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यतम् (भ्रंश् [दिवादिः])  दाश्नुतम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशतम् (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुतम् / अक्षतम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यतम् / लषतम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चष्टम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षितम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विष्टम् (द्विष् [अदादिः])  दिधिष्टम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविष्टम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छतम् (इष् [तुदादिः])  पिंष्टम् (पिष् [रुधादिः])  मुष्णीतम् (मुष् [क्र्यादिः])  विष्णीतम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयतम् / पोषतम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
स्तम् (अस् [अदादिः])  चकास्तम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्तम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिष्टम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्तम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यतम् / त्रसतम् (त्रस् [दिवादिः])  यस्यतम् / यसतम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंस्तम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयतम् / ग्रसतम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयतम् / जसतम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहतम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुग्धम् (दुह् [अदादिः])  दिग्धम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लीढम् (लिह् [अदादिः])  तृण्ढम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीतम् (ग्रह् [क्र्यादिः])