तिङ् प्रत्ययाः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् उत्तम पुरुषः एकवचनम्


 
अकारान्त
गर्वयाणि / गर्वाणि (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयानि / पतानि (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयाणि (सूत्र [चुरादिः]) 
 
आकारान्त
गानि (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्राणि (घ्रा [भ्वादिः])  यच्छानि (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमानि (ध्मा [भ्वादिः])  पिबानि (पा [भ्वादिः])  मनानि (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठानि (स्था [भ्वादिः])  दरिद्राणि (दरिद्रा [अदादिः])  वानि (वा [अदादिः])  जिगानि (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददानि (दा [जुहोत्यादिः])  दधानि (धा [जुहोत्यादिः])  जिहानि (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहानि (हा [जुहोत्यादिः])  मायानि (मा-दिवादिः-माङ्-माने [दिवादिः])  जानानि (ज्ञा [क्र्यादिः])  ज्ञपयानि / ज्ञापयानि (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयै (कामि [भ्वादिः])  जयानि (जि [भ्वादिः])  अयानि (इ-अदादिः-इण्-गतौ [अदादिः])  चिकयानि (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणवानि (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियाणि (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयानि / चययानि (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयानि / चाययानि / चयानि (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयानि (नी [भ्वादिः])  दीध्यानि (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वयानि (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयानि (शी [अदादिः])  बिभयानि (भी [जुहोत्यादिः])  जिह्रयाणि (ह्री [जुहोत्यादिः])  क्रीणानि (क्री [क्र्यादिः])  क्षीणानि (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनानि (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवानि (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणवानि (श्रु [भ्वादिः])  ऊर्णवानि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  यवानि (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रवाणि (रु-अदादिः-रु-शब्दे [अदादिः])  स्तवानि (स्तु [अदादिः])  ह्नवानि (ह्नु [अदादिः])  जुहवानि (हु [जुहोत्यादिः])  दुनवानि (दु [स्वादिः])  सुनवानि (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवानि (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनानि (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयानि (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रवाणि (ब्रू [अदादिः])  सुवानि (सू [अदादिः])  धूनवानि (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवानि (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनानि (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनानि (लू [क्र्यादिः])  भावयानि / भवानि (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयानि / भवानि (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छानि (ऋ [भ्वादिः])  धावानि / सराणि (सृ [भ्वादिः])  हराणि (हृ [भ्वादिः])  इयराणि (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभराणि (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणवानि (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियाणि (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  करवाणि (कृ [तनादिः])  वृणानि (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयाणि (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तराणि (तॄ [भ्वादिः])  पिपराणि (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्याणि (जॄ [दिवादिः])  किराणि (कॄ [तुदादिः])  गृणानि (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयाणि (पॄ [चुरादिः]) 
 
एकारान्त
वयानि (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायानि (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यानि (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नवानि (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चानि (अञ्च् [भ्वादिः])  पचानि (पच् [भ्वादिः])  पर्चानि (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचानि (वच् [अदादिः])  मुञ्चानि (मुच् [तुदादिः])  विचानि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विनचानि (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छानि (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छानि (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छानि (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायानि (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जानि (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजानि (रञ्ज् [भ्वादिः])  सज्जानि (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजानि (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजानि (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जानि (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जानि (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जानि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वर्जानि (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जानि (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजानि (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यानि (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जानि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जानि (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भनजानि (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युनजानि (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयानि / योजानि (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटानि (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठानि (पठ् [भ्वादिः]) 
 
डकारान्त
ईडानि (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णानि (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयानि / कुण्डानि (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयानि (तड् [चुरादिः]) 
 
णकारान्त
पणायानि (पण् [भ्वादिः])  अर्णवानि (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणवानि (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणवानि (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्तानि (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृणतानि (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयानि (कॄत् [चुरादिः])  चेतयानि (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयानि (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयानि (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दानि (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दानि (क्रन्द् [भ्वादिः])  क्ष्वेदानि (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदानि (मुद् [भ्वादिः])  मेदानि (मिद् [भ्वादिः])  वन्दानि (वन्द् [भ्वादिः])  शीयानि (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदानि (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदानि (अद् [अदादिः])  रोदानि (रुद् [अदादिः])  विदाङ्करवाणि / वेदानि (विद् [अदादिः])  मेद्यानि (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदानि (तुद् [तुदादिः])  शीयानि (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदानि (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिनदानि (भिद् [रुधादिः]) 
 
धकारान्त
विध्यानि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नवानि (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इनधानि (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुणधानि (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नानि (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायानि (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हनानि (हन् [अदादिः])  जजनानि (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनानि (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायानि (जन् [दिवादिः])  तनवानि (तन् [तनादिः]) 
 
पकारान्त
कल्पानि (कृप् [भ्वादिः])  गोपायानि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायानि (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्याणि (पुष्प् [दिवादिः])  कल्पयानि / कल्पानि (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयानि (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफाणि (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फाणि (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फाणि (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भानि (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नवानि (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नानि (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्याणि / क्रामाणि (क्रम् [भ्वादिः])  गच्छानि (गम् [भ्वादिः])  भ्राम्याणि / भ्रमाणि (भ्रम् [भ्वादिः])  यच्छानि (यम् [भ्वादिः])  क्लाम्यानि / क्लामानि (क्लम् [दिवादिः])  शाम्यानि (शम् [दिवादिः])  चम्नवानि (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईराणि (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुराणि (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयाणि (चुर् [चुरादिः])  पूरयाणि / पूराणि (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयाणि (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलानि (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणवानि (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनवानि (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवानि (ष्ठिव् [भ्वादिः])  दीव्यानि (दिव् [दिवादिः])  ष्ठीव्यानि (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनानि (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यानि (दृश् [भ्वादिः])  दशानि (दंश् [भ्वादिः])  भ्राश्यानि / भ्राशानि (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यानि / भ्लाशानि (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशानि (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  वशानि (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यानि (भ्रंश् [दिवादिः])  दाश्नवानि (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशानि (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णवानि / अक्षाणि (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्याणि / लषाणि (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षाणि (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षाणि (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्वेषाणि (द्विष् [अदादिः])  दिधिषाणि (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषाणि (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छानि (इष् [तुदादिः])  पिनषाणि (पिष् [रुधादिः])  मुष्णानि (मुष् [क्र्यादिः])  विष्णानि (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयाणि / पोषाणि (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
असानि (अस् [अदादिः])  चकासानि (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसानि (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासानि (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससानि (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यानि / त्रसानि (त्रस् [दिवादिः])  यस्यानि / यसानि (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिनसानि (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयानि / ग्रसानि (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयानि / जसानि (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहानि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दोहानि (दुह् [अदादिः])  देहानि (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लेहानि (लिह् [अदादिः])  तृणहानि (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णानि (ग्रह् [क्र्यादिः])