तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् मध्यम पुरुषः एकवचनम्


 
आकारान्त
दास्यसि (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रिष्यसि (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेष्यसि (जि [भ्वादिः-अनिट्])  मास्यसि (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिष्यसि (श्रि [भ्वादिः-सेट्])  श्वयिष्यसि (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेष्यसि (क्री [क्र्यादिः-अनिट्])  मास्यसि (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लास्यसि / लेष्यसि (ली-क्र्यादिः-ली-श्लेषणे [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुविष्यसि / ऊर्णविष्यसि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुष्यसि (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  दोष्यसि (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नविष्यसि (नु [अदादिः-सेट्])  होष्यसि (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धुविष्यसि (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  नुविष्यसि (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  वक्ष्यसि (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
करिष्यसि (कृ [तनादिः-अनिट्])  वरीष्यसि / वरिष्यसि (वृ [स्वादिः-सेट्])  वारयिष्यसि / वरीष्यसि / वरिष्यसि (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  स्वरिष्यसि (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीष्यसि / तरिष्यसि (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धास्यसि (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गास्यसि (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शास्यसि (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
क्लेदिष्यसि / क्लेत्स्यसि (क्लिद् [दिवादिः-वेट्])  क्लेशिष्यसि / क्लेक्ष्यसि (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  डिपिष्यसि (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  लेक्ष्यसि (लिह् [अदादिः-अनिट्])  लेप्स्यसि (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ष्यसि (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदिष्यसि / वेत्स्यसि (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधिष्यसि / सेत्स्यसि (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कुटिष्यसि (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  कोषिष्यसि (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायिष्यसि / गोपिष्यसि / गोप्स्यसि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहिष्यसि / घोक्ष्यसि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयिष्यसि (चुर् [चुरादिः-सेट्])  धोक्ष्यसि (दुह् [अदादिः-अनिट्])  द्रोहिष्यसि / ध्रोक्ष्यसि (द्रुह् [दिवादिः-वेट्])  पोषिष्यसि (पुष्-भ्वादिः-पुषँ-पुष्टौ [भ्वादिः-सेट्])  मोषिष्यसि (मुष् [क्र्यादिः-सेट्])  लोभिष्यसि (लुभ् [दिवादिः-सेट्])  शोक्ष्यसि (शुष् [दिवादिः-अनिट्]) 
 
ऋदुपधा
क्रक्ष्यसि / कर्क्ष्यसि (कृष् [भ्वादिः-अनिट्])  कृडिष्यसि (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  कर्तिष्यसि / कर्त्स्यसि (कृत्-तुदादिः-कृतीँ-छेदने [तुदादिः-सेट्])  तर्पिष्यसि / त्रप्स्यसि / तर्प्स्यसि (तृप् [दिवादिः-वेट्])  तर्हिष्यसि / तर्क्ष्यसि (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  द्रक्ष्यसि (दृश् [भ्वादिः-अनिट्])  मार्जिष्यसि / मार्क्ष्यसि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रक्ष्यसि / मर्क्ष्यसि (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्स्यसि / सर्प्स्यसि (सृप् [भ्वादिः-अनिट्])  स्रक्ष्यसि (सृज् [तुदादिः-अनिट्])  स्प्रक्ष्यसि / स्पर्क्ष्यसि (स्पृश् [तुदादिः-अनिट्])  हर्षिष्यसि (हृष् [दिवादिः-सेट्]) 
 
ककारान्त
शक्ष्यसि (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चिष्यसि / तङ्क्ष्यसि (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्ष्यसि (पच् [भ्वादिः-अनिट्])  व्रश्चिष्यसि / व्रक्ष्यसि (व्रश्च् [तुदादिः-वेट्])  व्यचिष्यसि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रक्ष्यसि (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेष्यसि / अजिष्यसि (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जिष्यसि / अङ्क्ष्यसि (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्क्ष्यसि / भ्रक्ष्यसि (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्ष्यसि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यक्ष्यसि (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठिष्यसि (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
भन्त्स्यसि (बन्ध् [क्र्यादिः-अनिट्])  रधिष्यसि / रत्स्यसि (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])  व्यत्स्यसि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हनिष्यसि (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गमिष्यसि (गम् [भ्वादिः-अनिट्])  नंस्यसि (नम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दङ्क्ष्यसि (दंश् [भ्वादिः-अनिट्])  नशिष्यसि / नङ्क्ष्यसि (नश् [दिवादिः-वेट्]) 
 
षकारान्त
त्वक्षिष्यसि / त्वक्ष्यसि (त्वक्ष्-भ्वादिः-त्वक्षूँ-तनूकरणे [भ्वादिः-सेट्])  तक्षिष्यसि / तक्ष्यसि (तक्ष् [भ्वादिः-सेट्]) 
 
सकारान्त
भविष्यसि (अस् [अदादिः-सेट्])  घत्स्यसि (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
ग्रहीष्यसि (ग्रह् [क्र्यादिः-सेट्])  नत्स्यसि (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वक्ष्यसि (वह् [भ्वादिः-अनिट्])