तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् प्रथम पुरुषः द्विवचनम्


 
आकारान्त
दास्यतः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रिष्यतः (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेष्यतः (जि [भ्वादिः-अनिट्])  मास्यतः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिष्यतः (श्रि [भ्वादिः-सेट्])  श्वयिष्यतः (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेष्यतः (क्री [क्र्यादिः-अनिट्])  मास्यतः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लास्यतः / लेष्यतः (ली-क्र्यादिः-ली-श्लेषणे [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुविष्यतः / ऊर्णविष्यतः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुष्यतः (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  दोष्यतः (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नविष्यतः (नु [अदादिः-सेट्])  होष्यतः (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धुविष्यतः (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  नुविष्यतः (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  वक्ष्यतः (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
करिष्यतः (कृ [तनादिः-अनिट्])  वरीष्यतः / वरिष्यतः (वृ [स्वादिः-सेट्])  वारयिष्यतः / वरीष्यतः / वरिष्यतः (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  स्वरिष्यतः (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीष्यतः / तरिष्यतः (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धास्यतः (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गास्यतः (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शास्यतः (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
क्लेदिष्यतः / क्लेत्स्यतः (क्लिद् [दिवादिः-वेट्])  क्लेशिष्यतः / क्लेक्ष्यतः (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  डिपिष्यतः (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  लेक्ष्यतः (लिह् [अदादिः-अनिट्])  लेप्स्यतः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ष्यतः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदिष्यतः / वेत्स्यतः (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधिष्यतः / सेत्स्यतः (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कुटिष्यतः (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  कोषिष्यतः (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायिष्यतः / गोपिष्यतः / गोप्स्यतः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहिष्यतः / घोक्ष्यतः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयिष्यतः (चुर् [चुरादिः-सेट्])  धोक्ष्यतः (दुह् [अदादिः-अनिट्])  द्रोहिष्यतः / ध्रोक्ष्यतः (द्रुह् [दिवादिः-वेट्])  पोषिष्यतः (पुष्-भ्वादिः-पुषँ-पुष्टौ [भ्वादिः-सेट्])  मोषिष्यतः (मुष् [क्र्यादिः-सेट्])  लोभिष्यतः (लुभ् [दिवादिः-सेट्])  शोक्ष्यतः (शुष् [दिवादिः-अनिट्]) 
 
ऋदुपधा
क्रक्ष्यतः / कर्क्ष्यतः (कृष् [भ्वादिः-अनिट्])  कृडिष्यतः (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  कर्तिष्यतः / कर्त्स्यतः (कृत्-तुदादिः-कृतीँ-छेदने [तुदादिः-सेट्])  तर्पिष्यतः / त्रप्स्यतः / तर्प्स्यतः (तृप् [दिवादिः-वेट्])  तर्हिष्यतः / तर्क्ष्यतः (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  द्रक्ष्यतः (दृश् [भ्वादिः-अनिट्])  मार्जिष्यतः / मार्क्ष्यतः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रक्ष्यतः / मर्क्ष्यतः (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्स्यतः / सर्प्स्यतः (सृप् [भ्वादिः-अनिट्])  स्रक्ष्यतः (सृज् [तुदादिः-अनिट्])  स्प्रक्ष्यतः / स्पर्क्ष्यतः (स्पृश् [तुदादिः-अनिट्])  हर्षिष्यतः (हृष् [दिवादिः-सेट्]) 
 
ककारान्त
शक्ष्यतः (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चिष्यतः / तङ्क्ष्यतः (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्ष्यतः (पच् [भ्वादिः-अनिट्])  व्रश्चिष्यतः / व्रक्ष्यतः (व्रश्च् [तुदादिः-वेट्])  व्यचिष्यतः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रक्ष्यतः (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेष्यतः / अजिष्यतः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जिष्यतः / अङ्क्ष्यतः (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्क्ष्यतः / भ्रक्ष्यतः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्ष्यतः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यक्ष्यतः (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठिष्यतः (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
भन्त्स्यतः (बन्ध् [क्र्यादिः-अनिट्])  रधिष्यतः / रत्स्यतः (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])  व्यत्स्यतः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हनिष्यतः (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गमिष्यतः (गम् [भ्वादिः-अनिट्])  नंस्यतः (नम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दङ्क्ष्यतः (दंश् [भ्वादिः-अनिट्])  नशिष्यतः / नङ्क्ष्यतः (नश् [दिवादिः-वेट्]) 
 
षकारान्त
त्वक्षिष्यतः / त्वक्ष्यतः (त्वक्ष्-भ्वादिः-त्वक्षूँ-तनूकरणे [भ्वादिः-सेट्])  तक्षिष्यतः / तक्ष्यतः (तक्ष् [भ्वादिः-सेट्]) 
 
सकारान्त
भविष्यतः (अस् [अदादिः-सेट्])  घत्स्यतः (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
ग्रहीष्यतः (ग्रह् [क्र्यादिः-सेट्])  नत्स्यतः (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वक्ष्यतः (वह् [भ्वादिः-अनिट्])