तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् उत्तम पुरुषः द्विवचनम्


 
आकारान्त
दास्यावः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रिष्यावः (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेष्यावः (जि [भ्वादिः-अनिट्])  मास्यावः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिष्यावः (श्रि [भ्वादिः-सेट्])  श्वयिष्यावः (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेष्यावः (क्री [क्र्यादिः-अनिट्])  मास्यावः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लास्यावः / लेष्यावः (ली-क्र्यादिः-ली-श्लेषणे [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुविष्यावः / ऊर्णविष्यावः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुष्यावः (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  दोष्यावः (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नविष्यावः (नु [अदादिः-सेट्])  होष्यावः (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धुविष्यावः (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  नुविष्यावः (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  वक्ष्यावः (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
करिष्यावः (कृ [तनादिः-अनिट्])  वरीष्यावः / वरिष्यावः (वृ [स्वादिः-सेट्])  वारयिष्यावः / वरीष्यावः / वरिष्यावः (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  स्वरिष्यावः (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीष्यावः / तरिष्यावः (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धास्यावः (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गास्यावः (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शास्यावः (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
क्लेदिष्यावः / क्लेत्स्यावः (क्लिद् [दिवादिः-वेट्])  क्लेशिष्यावः / क्लेक्ष्यावः (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  डिपिष्यावः (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  लेक्ष्यावः (लिह् [अदादिः-अनिट्])  लेप्स्यावः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ष्यावः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदिष्यावः / वेत्स्यावः (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधिष्यावः / सेत्स्यावः (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कुटिष्यावः (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  कोषिष्यावः (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायिष्यावः / गोपिष्यावः / गोप्स्यावः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहिष्यावः / घोक्ष्यावः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयिष्यावः (चुर् [चुरादिः-सेट्])  धोक्ष्यावः (दुह् [अदादिः-अनिट्])  द्रोहिष्यावः / ध्रोक्ष्यावः (द्रुह् [दिवादिः-वेट्])  पोषिष्यावः (पुष्-भ्वादिः-पुषँ-पुष्टौ [भ्वादिः-सेट्])  मोषिष्यावः (मुष् [क्र्यादिः-सेट्])  लोभिष्यावः (लुभ् [दिवादिः-सेट्])  शोक्ष्यावः (शुष् [दिवादिः-अनिट्]) 
 
ऋदुपधा
क्रक्ष्यावः / कर्क्ष्यावः (कृष् [भ्वादिः-अनिट्])  कृडिष्यावः (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  कर्तिष्यावः / कर्त्स्यावः (कृत्-तुदादिः-कृतीँ-छेदने [तुदादिः-सेट्])  तर्पिष्यावः / त्रप्स्यावः / तर्प्स्यावः (तृप् [दिवादिः-वेट्])  तर्हिष्यावः / तर्क्ष्यावः (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  द्रक्ष्यावः (दृश् [भ्वादिः-अनिट्])  मार्जिष्यावः / मार्क्ष्यावः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रक्ष्यावः / मर्क्ष्यावः (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्स्यावः / सर्प्स्यावः (सृप् [भ्वादिः-अनिट्])  स्रक्ष्यावः (सृज् [तुदादिः-अनिट्])  स्प्रक्ष्यावः / स्पर्क्ष्यावः (स्पृश् [तुदादिः-अनिट्])  हर्षिष्यावः (हृष् [दिवादिः-सेट्]) 
 
ककारान्त
शक्ष्यावः (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चिष्यावः / तङ्क्ष्यावः (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्ष्यावः (पच् [भ्वादिः-अनिट्])  व्रश्चिष्यावः / व्रक्ष्यावः (व्रश्च् [तुदादिः-वेट्])  व्यचिष्यावः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रक्ष्यावः (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेष्यावः / अजिष्यावः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जिष्यावः / अङ्क्ष्यावः (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्क्ष्यावः / भ्रक्ष्यावः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्ष्यावः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यक्ष्यावः (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठिष्यावः (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
भन्त्स्यावः (बन्ध् [क्र्यादिः-अनिट्])  रधिष्यावः / रत्स्यावः (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])  व्यत्स्यावः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हनिष्यावः (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गमिष्यावः (गम् [भ्वादिः-अनिट्])  नंस्यावः (नम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दङ्क्ष्यावः (दंश् [भ्वादिः-अनिट्])  नशिष्यावः / नङ्क्ष्यावः (नश् [दिवादिः-वेट्]) 
 
षकारान्त
त्वक्षिष्यावः / त्वक्ष्यावः (त्वक्ष्-भ्वादिः-त्वक्षूँ-तनूकरणे [भ्वादिः-सेट्])  तक्षिष्यावः / तक्ष्यावः (तक्ष् [भ्वादिः-सेट्]) 
 
सकारान्त
भविष्यावः (अस् [अदादिः-सेट्])  घत्स्यावः (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
ग्रहीष्यावः (ग्रह् [क्र्यादिः-सेट्])  नत्स्यावः (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वक्ष्यावः (वह् [भ्वादिः-अनिट्])