तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् उत्तम पुरुषः एकवचनम्


 
अकारान्त
मृगयिष्ये (मृग-चुरादिः-मृग-अन्वेषणे [चुरादिः-सेट्]) 
 
इकारान्त
मास्ये (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिष्ये (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेष्ये (क्री [क्र्यादिः-अनिट्])  डयिष्ये (डी [भ्वादिः-सेट्])  दीधिष्ये (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दास्ये (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  मास्ये (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  वेविष्ये (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयिष्ये (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविष्ये / ऊर्णविष्ये (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
पविष्ये (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  वक्ष्ये (ब्रू [अदादिः-सेट्])  सविष्ये / सोष्ये (सू [अदादिः-सेट्]) 
 
ऋकारान्त
करिष्ये (कृ [तनादिः-अनिट्])  वरीष्ये / वरिष्ये (वृ [स्वादिः-सेट्])  वारयिष्ये / वरीष्ये / वरिष्ये (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्]) 
 
इदुपधा
मेदिष्ये (मिद् [भ्वादिः-सेट्])  लेक्ष्ये (लिह् [अदादिः-अनिट्])  लेप्स्ये (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ष्ये (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिष्ये (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेदिष्ये / वेत्स्ये (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
उदुपधा
गूहिष्ये / घोक्ष्ये (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयिष्ये (चुर् [चुरादिः-सेट्])  धोक्ष्ये (दुह् [अदादिः-अनिट्]) 
 
ऋदुपधा
कल्पिष्ये / कल्प्स्ये (कृप् [भ्वादिः-वेट्])  वर्तिष्ये (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्ष्ये (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्ष्ये / भ्रक्ष्ये (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्ष्ये (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
वन्दिष्ये (वन्द् [भ्वादिः-सेट्])  स्यन्दिष्ये / स्यन्त्स्ये (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
नकारान्त
मंस्ये (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्]) 
 
पकारान्त
त्रपिष्ये / त्रप्स्ये (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
लप्स्ये (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमिष्ये / क्षंस्ये (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
अशिष्ये / अक्ष्ये (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्]) 
 
षकारान्त
ख्यास्ये / क्शास्ये (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्]) 
 
हकारान्त
ग्रहीष्ये (ग्रह् [क्र्यादिः-सेट्])  नत्स्ये (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वक्ष्ये (वह् [भ्वादिः-अनिट्])