तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् मध्यम पुरुषः एकवचनम्


 
आकारान्त
अदास्यः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  अदरिद्रिष्यः (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
अजेष्यः (जि [भ्वादिः-अनिट्])  अमास्यः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  अश्रयिष्यः (श्रि [भ्वादिः-सेट्])  अश्वयिष्यः (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
अक्रेष्यः (क्री [क्र्यादिः-अनिट्])  अमास्यः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  अलास्यः / अलेष्यः (ली-क्र्यादिः-ली-श्लेषणे [क्र्यादिः-अनिट्]) 
 
उकारान्त
और्णुविष्यः / और्णविष्यः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  अगुष्यः (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  अदोष्यः (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  अनविष्यः (नु [अदादिः-सेट्])  अहोष्यः (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
अधुविष्यः (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  अनुविष्यः (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  अवक्ष्यः (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
अकरिष्यः (कृ [तनादिः-अनिट्])  अवरीष्यः / अवरिष्यः (वृ [स्वादिः-सेट्])  अवारयिष्यः / अवरीष्यः / अवरिष्यः (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  अस्वरिष्यः (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
अतरीष्यः / अतरिष्यः (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
अधास्यः (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
अगास्यः (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
अशास्यः (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
अक्लेदिष्यः / अक्लेत्स्यः (क्लिद् [दिवादिः-वेट्])  अक्लेशिष्यः / अक्लेक्ष्यः (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  अडिपिष्यः (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  अलेक्ष्यः (लिह् [अदादिः-अनिट्])  अलेप्स्यः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  अवेक्ष्यः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  अवेदिष्यः / अवेत्स्यः (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  असेधिष्यः / असेत्स्यः (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
अकुटिष्यः (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  अकोषिष्यः (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  अगोपायिष्यः / अगोपिष्यः / अगोप्स्यः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  अगूहिष्यः / अघोक्ष्यः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  अचोरयिष्यः (चुर् [चुरादिः-सेट्])  अधोक्ष्यः (दुह् [अदादिः-अनिट्])  अद्रोहिष्यः / अध्रोक्ष्यः (द्रुह् [दिवादिः-वेट्])  अपोषिष्यः (पुष्-भ्वादिः-पुषँ-पुष्टौ [भ्वादिः-सेट्])  अमोषिष्यः (मुष् [क्र्यादिः-सेट्])  अलोभिष्यः (लुभ् [दिवादिः-सेट्])  अशोक्ष्यः (शुष् [दिवादिः-अनिट्]) 
 
ऋदुपधा
अक्रक्ष्यः / अकर्क्ष्यः (कृष् [भ्वादिः-अनिट्])  अकृडिष्यः (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  अकर्तिष्यः / अकर्त्स्यः (कृत्-तुदादिः-कृतीँ-छेदने [तुदादिः-सेट्])  अतर्पिष्यः / अत्रप्स्यः / अतर्प्स्यः (तृप् [दिवादिः-वेट्])  अतर्हिष्यः / अतर्क्ष्यः (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  अद्रक्ष्यः (दृश् [भ्वादिः-अनिट्])  अमार्जिष्यः / अमार्क्ष्यः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  अम्रक्ष्यः / अमर्क्ष्यः (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  अस्रप्स्यः / असर्प्स्यः (सृप् [भ्वादिः-अनिट्])  अस्रक्ष्यः (सृज् [तुदादिः-अनिट्])  अस्प्रक्ष्यः / अस्पर्क्ष्यः (स्पृश् [तुदादिः-अनिट्])  अहर्षिष्यः (हृष् [दिवादिः-सेट्]) 
 
ककारान्त
अशक्ष्यः (शक् [स्वादिः-अनिट्]) 
 
खकारान्त
ऐङ्खिष्यः (इङ्ख्-भ्वादिः-इखिँ-गत्यर्थः [भ्वादिः-सेट्]) 
 
चकारान्त
अतञ्चिष्यः / अतङ्क्ष्यः (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  अपक्ष्यः (पच् [भ्वादिः-अनिट्])  अव्रश्चिष्यः / अव्रक्ष्यः (व्रश्च् [तुदादिः-वेट्])  अव्यचिष्यः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
आर्छिष्यः / आर्च्छिष्यः (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः-सेट्])  अप्रक्ष्यः (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
अवेष्यः / आजिष्यः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  आञ्जिष्यः / आङ्क्ष्यः (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  अभर्क्ष्यः / अभ्रक्ष्यः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  अमङ्क्ष्यः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  अयक्ष्यः (यज् [भ्वादिः-अनिट्]) 
 
झकारान्त
औज्झिष्यः (उज्झ्-तुदादिः-उज्झँ-उत्सर्गे [तुदादिः-सेट्]) 
 
ठकारान्त
अपठिष्यः (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
अभन्त्स्यः (बन्ध् [क्र्यादिः-अनिट्])  अरधिष्यः / अरत्स्यः (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])  अव्यत्स्यः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
अहनिष्यः (हन् [अदादिः-अनिट्]) 
 
मकारान्त
अगमिष्यः (गम् [भ्वादिः-अनिट्])  अनंस्यः (नम् [भ्वादिः-अनिट्]) 
 
शकारान्त
अदङ्क्ष्यः (दंश् [भ्वादिः-अनिट्])  अनशिष्यः / अनङ्क्ष्यः (नश् [दिवादिः-वेट्]) 
 
षकारान्त
अत्वक्षिष्यः / अत्वक्ष्यः (त्वक्ष्-भ्वादिः-त्वक्षूँ-तनूकरणे [भ्वादिः-सेट्])  अतक्षिष्यः / अतक्ष्यः (तक्ष् [भ्वादिः-सेट्]) 
 
सकारान्त
अभविष्यः (अस् [अदादिः-सेट्])  अघत्स्यः (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
अग्रहीष्यः (ग्रह् [क्र्यादिः-सेट्])  अनत्स्यः (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  अवक्ष्यः (वह् [भ्वादिः-अनिट्])