तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् प्रथम पुरुषः एकवचनम्


 
आकारान्त
अदास्यत् / अदास्यद् (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  अदरिद्रिष्यत् / अदरिद्रिष्यद् (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
अजेष्यत् / अजेष्यद् (जि [भ्वादिः-अनिट्])  अमास्यत् / अमास्यद् (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  अश्रयिष्यत् / अश्रयिष्यद् (श्रि [भ्वादिः-सेट्])  अश्वयिष्यत् / अश्वयिष्यद् (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
अक्रेष्यत् / अक्रेष्यद् (क्री [क्र्यादिः-अनिट्])  अमास्यत् / अमास्यद् (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  अलास्यत् / अलास्यद् / अलेष्यत् / अलेष्यद् (ली-क्र्यादिः-ली-श्लेषणे [क्र्यादिः-अनिट्]) 
 
उकारान्त
और्णुविष्यत् / और्णुविष्यद् / और्णविष्यत् / और्णविष्यद् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  अगुष्यत् / अगुष्यद् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  अदोष्यत् / अदोष्यद् (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  अनविष्यत् / अनविष्यद् (नु [अदादिः-सेट्])  अहोष्यत् / अहोष्यद् (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
अधुविष्यत् / अधुविष्यद् (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  अनुविष्यत् / अनुविष्यद् (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  अवक्ष्यत् / अवक्ष्यद् (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
अकरिष्यत् / अकरिष्यद् (कृ [तनादिः-अनिट्])  अवरीष्यत् / अवरीष्यद् / अवरिष्यत् / अवरिष्यद् (वृ [स्वादिः-सेट्])  अवारयिष्यत् / अवारयिष्यद् / अवरीष्यत् / अवरीष्यद् / अवरिष्यत् / अवरिष्यद् (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  अस्वरिष्यत् / अस्वरिष्यद् (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
अतरीष्यत् / अतरीष्यद् / अतरिष्यत् / अतरिष्यद् (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
अधास्यत् / अधास्यद् (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
अगास्यत् / अगास्यद् (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
अशास्यत् / अशास्यद् (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
अक्लेदिष्यत् / अक्लेदिष्यद् / अक्लेत्स्यत् / अक्लेत्स्यद् (क्लिद् [दिवादिः-वेट्])  अक्लेशिष्यत् / अक्लेशिष्यद् / अक्लेक्ष्यत् / अक्लेक्ष्यद् (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  अडिपिष्यत् / अडिपिष्यद् (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  अलेक्ष्यत् / अलेक्ष्यद् (लिह् [अदादिः-अनिट्])  अलेप्स्यत् / अलेप्स्यद् (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  अवेक्ष्यत् / अवेक्ष्यद् (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  अवेदिष्यत् / अवेदिष्यद् / अवेत्स्यत् / अवेत्स्यद् (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद् (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
अकुटिष्यत् / अकुटिष्यद् (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  अकोषिष्यत् / अकोषिष्यद् (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  अगोपायिष्यत् / अगोपायिष्यद् / अगोपिष्यत् / अगोपिष्यद् / अगोप्स्यत् / अगोप्स्यद् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  अगूहिष्यत् / अगूहिष्यद् / अघोक्ष्यत् / अघोक्ष्यद् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  अचोरयिष्यत् / अचोरयिष्यद् (चुर् [चुरादिः-सेट्])  अधोक्ष्यत् / अधोक्ष्यद् (दुह् [अदादिः-अनिट्])  अद्रोहिष्यत् / अद्रोहिष्यद् / अध्रोक्ष्यत् / अध्रोक्ष्यद् (द्रुह् [दिवादिः-वेट्])  अपोषिष्यत् / अपोषिष्यद् (पुष्-भ्वादिः-पुषँ-पुष्टौ [भ्वादिः-सेट्])  अमोषिष्यत् / अमोषिष्यद् (मुष् [क्र्यादिः-सेट्])  अलोभिष्यत् / अलोभिष्यद् (लुभ् [दिवादिः-सेट्])  अशोक्ष्यत् / अशोक्ष्यद् (शुष् [दिवादिः-अनिट्]) 
 
ऋदुपधा
अक्रक्ष्यत् / अक्रक्ष्यद् / अकर्क्ष्यत् / अकर्क्ष्यद् (कृष् [भ्वादिः-अनिट्])  अकृडिष्यत् / अकृडिष्यद् (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  अकर्तिष्यत् / अकर्तिष्यद् / अकर्त्स्यत् / अकर्त्स्यद् (कृत्-तुदादिः-कृतीँ-छेदने [तुदादिः-सेट्])  अतर्पिष्यत् / अतर्पिष्यद् / अत्रप्स्यत् / अत्रप्स्यद् / अतर्प्स्यत् / अतर्प्स्यद् (तृप् [दिवादिः-वेट्])  अतर्हिष्यत् / अतर्हिष्यद् / अतर्क्ष्यत् / अतर्क्ष्यद् (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  अद्रक्ष्यत् / अद्रक्ष्यद् (दृश् [भ्वादिः-अनिट्])  अमार्जिष्यत् / अमार्जिष्यद् / अमार्क्ष्यत् / अमार्क्ष्यद् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  अम्रक्ष्यत् / अम्रक्ष्यद् / अमर्क्ष्यत् / अमर्क्ष्यद् (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  अस्रप्स्यत् / अस्रप्स्यद् / असर्प्स्यत् / असर्प्स्यद् (सृप् [भ्वादिः-अनिट्])  अस्रक्ष्यत् / अस्रक्ष्यद् (सृज् [तुदादिः-अनिट्])  अस्प्रक्ष्यत् / अस्प्रक्ष्यद् / अस्पर्क्ष्यत् / अस्पर्क्ष्यद् (स्पृश् [तुदादिः-अनिट्])  अहर्षिष्यत् / अहर्षिष्यद् (हृष् [दिवादिः-सेट्]) 
 
ककारान्त
अशक्ष्यत् / अशक्ष्यद् (शक् [स्वादिः-अनिट्]) 
 
खकारान्त
ऐङ्खिष्यत् / ऐङ्खिष्यद् (इङ्ख्-भ्वादिः-इखिँ-गत्यर्थः [भ्वादिः-सेट्]) 
 
चकारान्त
अतञ्चिष्यत् / अतञ्चिष्यद् / अतङ्क्ष्यत् / अतङ्क्ष्यद् (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  अपक्ष्यत् / अपक्ष्यद् (पच् [भ्वादिः-अनिट्])  अव्रश्चिष्यत् / अव्रश्चिष्यद् / अव्रक्ष्यत् / अव्रक्ष्यद् (व्रश्च् [तुदादिः-वेट्])  अव्यचिष्यत् / अव्यचिष्यद् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
आर्छिष्यत् / आर्च्छिष्यत् / आर्छिष्यद् / आर्च्छिष्यद् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः-सेट्])  अप्रक्ष्यत् / अप्रक्ष्यद् (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
अवेष्यत् / अवेष्यद् / आजिष्यत् / आजिष्यद् (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  आञ्जिष्यत् / आञ्जिष्यद् / आङ्क्ष्यत् / आङ्क्ष्यद् (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  अभर्क्ष्यत् / अभर्क्ष्यद् / अभ्रक्ष्यत् / अभ्रक्ष्यद् (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  अमङ्क्ष्यत् / अमङ्क्ष्यद् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  अयक्ष्यत् / अयक्ष्यद् (यज् [भ्वादिः-अनिट्]) 
 
झकारान्त
औज्झिष्यत् / औज्झिष्यद् (उज्झ्-तुदादिः-उज्झँ-उत्सर्गे [तुदादिः-सेट्]) 
 
ठकारान्त
अपठिष्यत् / अपठिष्यद् (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
अभन्त्स्यत् / अभन्त्स्यद् (बन्ध् [क्र्यादिः-अनिट्])  अरधिष्यत् / अरधिष्यद् / अरत्स्यत् / अरत्स्यद् (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])  अव्यत्स्यत् / अव्यत्स्यद् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
अहनिष्यत् / अहनिष्यद् (हन् [अदादिः-अनिट्]) 
 
मकारान्त
अगमिष्यत् / अगमिष्यद् (गम् [भ्वादिः-अनिट्])  अनंस्यत् / अनंस्यद् (नम् [भ्वादिः-अनिट्]) 
 
शकारान्त
अदङ्क्ष्यत् / अदङ्क्ष्यद् (दंश् [भ्वादिः-अनिट्])  अनशिष्यत् / अनशिष्यद् / अनङ्क्ष्यत् / अनङ्क्ष्यद् (नश् [दिवादिः-वेट्]) 
 
षकारान्त
अत्वक्षिष्यत् / अत्वक्षिष्यद् / अत्वक्ष्यत् / अत्वक्ष्यद् (त्वक्ष्-भ्वादिः-त्वक्षूँ-तनूकरणे [भ्वादिः-सेट्])  अतक्षिष्यत् / अतक्षिष्यद् / अतक्ष्यत् / अतक्ष्यद् (तक्ष् [भ्वादिः-सेट्]) 
 
सकारान्त
अभविष्यत् / अभविष्यद् (अस् [अदादिः-सेट्])  अघत्स्यत् / अघत्स्यद् (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
अग्रहीष्यत् / अग्रहीष्यद् (ग्रह् [क्र्यादिः-सेट्])  अनत्स्यत् / अनत्स्यद् (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  अवक्ष्यत् / अवक्ष्यद् (वह् [भ्वादिः-अनिट्])