तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् मध्यम पुरुषः द्विवचनम्


 
अकारान्त
अमृगयिष्येथाम् (मृग-चुरादिः-मृग-अन्वेषणे [चुरादिः-सेट्]) 
 
इकारान्त
अध्यगीष्येथाम् / अध्यैष्येथाम् (इ-अदादिः-इङ्-अध्ययने-नित्यमधिपूर्वः [अदादिः-अनिट्])  अमास्येथाम् (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  अश्रयिष्येथाम् (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
अक्रेष्येथाम् (क्री [क्र्यादिः-अनिट्])  अडयिष्येथाम् (डी [भ्वादिः-सेट्])  अदीधिष्येथाम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  अदास्येथाम् (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  अमास्येथाम् (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  अवेविष्येथाम् (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  अशयिष्येथाम् (शी [अदादिः-सेट्]) 
 
उकारान्त
और्णुविष्येथाम् / और्णविष्येथाम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
अपविष्येथाम् (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  अवक्ष्येथाम् (ब्रू [अदादिः-सेट्])  असविष्येथाम् / असोष्येथाम् (सू [अदादिः-सेट्]) 
 
ऋकारान्त
अकरिष्येथाम् (कृ [तनादिः-अनिट्])  अवरीष्येथाम् / अवरिष्येथाम् (वृ [स्वादिः-सेट्])  अवारयिष्येथाम् / अवरीष्येथाम् / अवरिष्येथाम् (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्]) 
 
इदुपधा
अमेदिष्येथाम् (मिद् [भ्वादिः-सेट्])  अलेक्ष्येथाम् (लिह् [अदादिः-अनिट्])  अलेप्स्येथाम् (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  अवेक्ष्येथाम् (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  अविजिष्येथाम् (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  अवेदिष्येथाम् / अवेत्स्येथाम् (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
उदुपधा
अगूहिष्येथाम् / अघोक्ष्येथाम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  अचोरयिष्येथाम् (चुर् [चुरादिः-सेट्])  अधोक्ष्येथाम् (दुह् [अदादिः-अनिट्]) 
 
ऋदुपधा
अकल्पिष्येथाम् / अकल्प्स्येथाम् (कृप् [भ्वादिः-वेट्])  अवर्तिष्येथाम् (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
अपक्ष्येथाम् (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
अभर्क्ष्येथाम् / अभ्रक्ष्येथाम् (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  अयक्ष्येथाम् (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
अवन्दिष्येथाम् (वन्द् [भ्वादिः-सेट्])  अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम् (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
धकारान्त
ऐधिष्येथाम् (एध् [भ्वादिः-सेट्]) 
 
नकारान्त
अमंस्येथाम् (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्]) 
 
पकारान्त
अत्रपिष्येथाम् / अत्रप्स्येथाम् (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
अलप्स्येथाम् (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
अक्षमिष्येथाम् / अक्षंस्येथाम् (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
आशिष्येथाम् / आक्ष्येथाम् (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्]) 
 
षकारान्त
ऐक्षिष्येथाम् (ईक्ष् [भ्वादिः-सेट्])  अख्यास्येथाम् / अक्शास्येथाम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्]) 
 
हकारान्त
औहिष्येथाम् (ऊह् [भ्वादिः-सेट्])  अग्रहीष्येथाम् (ग्रह् [क्र्यादिः-सेट्])  अनत्स्येथाम् (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  अवक्ष्येथाम् (वह् [भ्वादिः-अनिट्])