तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् उत्तम पुरुषः एकवचनम्


 
अकारान्त
अमृगयिष्ये (मृग-चुरादिः-मृग-अन्वेषणे [चुरादिः-सेट्]) 
 
इकारान्त
अध्यगीष्ये / अध्यैष्ये (इ-अदादिः-इङ्-अध्ययने-नित्यमधिपूर्वः [अदादिः-अनिट्])  अमास्ये (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  अश्रयिष्ये (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
अक्रेष्ये (क्री [क्र्यादिः-अनिट्])  अडयिष्ये (डी [भ्वादिः-सेट्])  अदीधिष्ये (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  अदास्ये (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  अमास्ये (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  अवेविष्ये (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  अशयिष्ये (शी [अदादिः-सेट्]) 
 
उकारान्त
और्णुविष्ये / और्णविष्ये (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
अपविष्ये (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  अवक्ष्ये (ब्रू [अदादिः-सेट्])  असविष्ये / असोष्ये (सू [अदादिः-सेट्]) 
 
ऋकारान्त
अकरिष्ये (कृ [तनादिः-अनिट्])  अवरीष्ये / अवरिष्ये (वृ [स्वादिः-सेट्])  अवारयिष्ये / अवरीष्ये / अवरिष्ये (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्]) 
 
इदुपधा
अमेदिष्ये (मिद् [भ्वादिः-सेट्])  अलेक्ष्ये (लिह् [अदादिः-अनिट्])  अलेप्स्ये (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  अवेक्ष्ये (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  अविजिष्ये (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  अवेदिष्ये / अवेत्स्ये (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
उदुपधा
अगूहिष्ये / अघोक्ष्ये (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  अचोरयिष्ये (चुर् [चुरादिः-सेट्])  अधोक्ष्ये (दुह् [अदादिः-अनिट्]) 
 
ऋदुपधा
अकल्पिष्ये / अकल्प्स्ये (कृप् [भ्वादिः-वेट्])  अवर्तिष्ये (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
अपक्ष्ये (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
अभर्क्ष्ये / अभ्रक्ष्ये (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  अयक्ष्ये (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
अवन्दिष्ये (वन्द् [भ्वादिः-सेट्])  अस्यन्दिष्ये / अस्यन्त्स्ये (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
धकारान्त
ऐधिष्ये (एध् [भ्वादिः-सेट्]) 
 
नकारान्त
अमंस्ये (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्]) 
 
पकारान्त
अत्रपिष्ये / अत्रप्स्ये (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
अलप्स्ये (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
अक्षमिष्ये / अक्षंस्ये (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
आशिष्ये / आक्ष्ये (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्]) 
 
षकारान्त
ऐक्षिष्ये (ईक्ष् [भ्वादिः-सेट्])  अख्यास्ये / अक्शास्ये (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्]) 
 
हकारान्त
औहिष्ये (ऊह् [भ्वादिः-सेट्])  अग्रहीष्ये (ग्रह् [क्र्यादिः-सेट्])  अनत्स्ये (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  अवक्ष्ये (वह् [भ्वादिः-अनिट्])