तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् उत्तम पुरुषः बहुवचनम्


 
आकारान्त
दातास्मः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रितास्मः (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेतास्मः (जि [भ्वादिः-अनिट्])  मातास्मः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयितास्मः (श्रि [भ्वादिः-सेट्])  श्वयितास्मः (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतास्मः (क्री [क्र्यादिः-अनिट्])  मातास्मः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुवितास्मः / ऊर्णवितास्मः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  दोतास्मः (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नवितास्मः (नु [अदादिः-सेट्])  होतास्मः (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
वक्तास्मः (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तास्मः (कृ [तनादिः-अनिट्])  वरीतास्मः / वरितास्मः (वृ [स्वादिः-सेट्])  स्वरितास्मः / स्वर्तास्मः (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीतास्मः / तरितास्मः (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धातास्मः (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गातास्मः (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शातास्मः (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
एषितास्मः / एष्टास्मः (इष् [तुदादिः-सेट्])  क्लेदितास्मः / क्लेत्तास्मः (क्लिद् [दिवादिः-वेट्])  क्लेशितास्मः / क्लेष्टास्मः (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  लेप्तास्मः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्तास्मः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदितास्मः / वेत्तास्मः (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधितास्मः / सेद्धास्मः (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कोषितास्मः (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायितास्मः / गोपितास्मः / गोप्तास्मः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  लोभितास्मः / लोब्धास्मः (लुभ् [दिवादिः-सेट्]) 
 
ऋदुपधा
क्रष्टास्मः / कर्ष्टास्मः (कृष् [भ्वादिः-अनिट्])  द्रष्टास्मः (दृश् [भ्वादिः-अनिट्])  मार्जितास्मः / मार्ष्टास्मः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टास्मः / मर्ष्टास्मः (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्तास्मः / सर्प्तास्मः (सृप् [भ्वादिः-अनिट्])  स्रष्टास्मः (सृज् [तुदादिः-अनिट्])  स्प्रष्टास्मः / स्पर्ष्टास्मः (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्तास्मः (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चितास्मः / तङ्क्तास्मः (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्तास्मः (पच् [भ्वादिः-अनिट्])  व्रश्चितास्मः / व्रष्टास्मः (व्रश्च् [तुदादिः-वेट्])  व्यचितास्मः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टास्मः (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेतास्मः / अजितास्मः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जितास्मः / अङ्क्तास्मः (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्ष्टास्मः / भ्रष्टास्मः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्तास्मः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टास्मः (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठितास्मः (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
वदितास्मः (वद् [भ्वादिः-सेट्]) 
 
धकारान्त
व्यद्धास्मः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हन्तास्मः (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गन्तास्मः (गम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दंष्टास्मः (दंश् [भ्वादिः-अनिट्])