तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् मध्यम पुरुषः बहुवचनम्


 
इकारान्त
माताध्वे (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिताध्वे (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेताध्वे (क्री [क्र्यादिः-अनिट्])  डयिताध्वे (डी [भ्वादिः-सेट्])  दीधिताध्वे (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दाताध्वे (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  माताध्वे (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  वेविताध्वे (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयिताध्वे (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविताध्वे / ऊर्णविताध्वे (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
पविताध्वे (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  वक्ताध्वे (ब्रू [अदादिः-सेट्])  सविताध्वे / सोताध्वे (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्ताध्वे (कृ [तनादिः-अनिट्])  वरीताध्वे / वरिताध्वे (वृ [स्वादिः-सेट्]) 
 
इदुपधा
मेदिताध्वे (मिद् [भ्वादिः-सेट्])  लेप्ताध्वे (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ताध्वे (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिताध्वे (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेदिताध्वे / वेत्ताध्वे (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
ऋदुपधा
कल्पिताध्वे / कल्प्ताध्वे (कृप् [भ्वादिः-वेट्]) 
 
चकारान्त
पक्ताध्वे (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्ष्टाध्वे / भ्रष्टाध्वे (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यष्टाध्वे (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
वन्दिताध्वे (वन्द् [भ्वादिः-सेट्])  स्यन्दिताध्वे / स्यन्ताध्वे / स्यन्त्ताध्वे (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
पकारान्त
त्रपिताध्वे / त्रप्ताध्वे (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
लब्धाध्वे (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमिताध्वे / क्षन्ताध्वे (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
अशिताध्वे / अष्टाध्वे (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्])