तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् प्रथम पुरुषः बहुवचनम्


 
इकारान्त
मातारः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयितारः (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतारः (क्री [क्र्यादिः-अनिट्])  डयितारः (डी [भ्वादिः-सेट्])  दीधितारः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दातारः (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  मातारः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  वेवितारः (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयितारः (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुवितारः / ऊर्णवितारः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
पवितारः (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  वक्तारः (ब्रू [अदादिः-सेट्])  सवितारः / सोतारः (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तारः (कृ [तनादिः-अनिट्])  वरीतारः / वरितारः (वृ [स्वादिः-सेट्]) 
 
इदुपधा
मेदितारः (मिद् [भ्वादिः-सेट्])  लेप्तारः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्तारः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजितारः (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेदितारः / वेत्तारः (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
ऋदुपधा
कल्पितारः / कल्प्तारः (कृप् [भ्वादिः-वेट्]) 
 
चकारान्त
पक्तारः (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्ष्टारः / भ्रष्टारः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यष्टारः (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
वन्दितारः (वन्द् [भ्वादिः-सेट्])  स्यन्दितारः / स्यन्तारः / स्यन्त्तारः (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
पकारान्त
त्रपितारः / त्रप्तारः (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
लब्धारः (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमितारः / क्षन्तारः (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
अशितारः / अष्टारः (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्])