तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् प्रथम पुरुषः एकवचनम्


 
इकारान्त
माता (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिता (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेता (क्री [क्र्यादिः-अनिट्])  डयिता (डी [भ्वादिः-सेट्])  दीधिता (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दाता (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  माता (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  वेविता (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयिता (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविता / ऊर्णविता (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
पविता (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  वक्ता (ब्रू [अदादिः-सेट्])  सविता / सोता (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्ता (कृ [तनादिः-अनिट्])  वरीता / वरिता (वृ [स्वादिः-सेट्]) 
 
इदुपधा
मेदिता (मिद् [भ्वादिः-सेट्])  लेप्ता (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ता (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिता (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेदिता / वेत्ता (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
ऋदुपधा
कल्पिता / कल्प्ता (कृप् [भ्वादिः-वेट्]) 
 
चकारान्त
पक्ता (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्ष्टा / भ्रष्टा (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यष्टा (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
वन्दिता (वन्द् [भ्वादिः-सेट्])  स्यन्दिता / स्यन्ता / स्यन्त्ता (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
पकारान्त
त्रपिता / त्रप्ता (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
लब्धा (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमिता / क्षन्ता (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
अशिता / अष्टा (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्])