तिङ् प्रत्ययाः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् प्रथम पुरुषः एकवचनम्


 
अकारान्त
गर्वयति / गर्वति (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयति / पतति (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयति (सूत्र [चुरादिः]) 
 
आकारान्त
गाति (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रति (घ्रा [भ्वादिः])  यच्छति (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमति (ध्मा [भ्वादिः])  पिबति (पा [भ्वादिः])  मनति (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठति (स्था [भ्वादिः])  दरिद्राति (दरिद्रा [अदादिः])  वाति (वा [अदादिः])  जिगाति (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददाति (दा [जुहोत्यादिः])  दधाति (धा [जुहोत्यादिः])  जिहाति (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहाति (हा [जुहोत्यादिः])  मायति (मा-दिवादिः-माङ्-माने [दिवादिः])  जानाति (ज्ञा [क्र्यादिः])  ज्ञपयति / ज्ञापयति (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयते (कामि [भ्वादिः])  जयति (जि [भ्वादिः])  एति (इ-अदादिः-इण्-गतौ [अदादिः])  चिकेति (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणोति (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियति (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयति / चययति (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयति / चाययति / चयति (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयति (नी [भ्वादिः])  दीधीति (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वेति (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेति (शी [अदादिः])  बिभेति (भी [जुहोत्यादिः])  जिह्रेति (ह्री [जुहोत्यादिः])  क्रीणाति (क्री [क्र्यादिः])  क्षीणाति (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनाति (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवति (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणोति (श्रु [भ्वादिः])  ऊर्णौति / ऊर्णोति (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  यौति (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रवीति / रौति (रु-अदादिः-रु-शब्दे [अदादिः])  स्तवीति / स्तौति (स्तु [अदादिः])  ह्नौति (ह्नु [अदादिः])  जुहोति (हु [जुहोत्यादिः])  दुनोति (दु [स्वादिः])  सुनोति (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवति (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनाति (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयति (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
आह / ब्रवीति (ब्रू [अदादिः])  सूति (सू [अदादिः])  धूनोति (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवति (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनाति (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनाति (लू [क्र्यादिः])  भावयति / भवति (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयति / भवति (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छति (ऋ [भ्वादिः])  धावति / सरति (सृ [भ्वादिः])  हरति (हृ [भ्वादिः])  इयर्ति (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभर्ति (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणोति (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियति (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  करोति (कृ [तनादिः])  वृणाति (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयति (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरति (तॄ [भ्वादिः])  पिपर्ति (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यति (जॄ [दिवादिः])  किरति (कॄ [तुदादिः])  गृणाति (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयति (पॄ [चुरादिः]) 
 
एकारान्त
वयति (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायति (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यति (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नोति (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चति (अञ्च् [भ्वादिः])  पचति (पच् [भ्वादिः])  पर्क्ति (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वक्ति (वच् [अदादिः])  मुञ्चति (मुच् [तुदादिः])  विचति (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विनक्ति (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छति (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छति (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छति (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायति (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जति (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजति (रञ्ज् [भ्वादिः])  सज्जति (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजति (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजति (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निङ्क्ति (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिङ्क्ति (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्ष्टि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वर्क्ति (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिङ्क्ति (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनेक्ति (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यति (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जति (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जति (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भनक्ति (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युनक्ति (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयति / योजति (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटति (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठति (पठ् [भ्वादिः]) 
 
डकारान्त
ईट्टि (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णाति (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयति / कुण्डति (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयति (तड् [चुरादिः]) 
 
णकारान्त
पणायति (पण् [भ्वादिः])  अर्णोति (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणोति (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणोति (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
सन्ति / सन्त्ति (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृणत्ति (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयति (कॄत् [चुरादिः])  चेतयति (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयति (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयति (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दति (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दति (क्रन्द् [भ्वादिः])  क्ष्वेदति (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदति (मुद् [भ्वादिः])  मेदति (मिद् [भ्वादिः])  वन्दति (वन्द् [भ्वादिः])  शीयति (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदति (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अत्ति (अद् [अदादिः])  रोदिति (रुद् [अदादिः])  वेद / वेत्ति (विद् [अदादिः])  मेद्यति (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदति (तुद् [तुदादिः])  शीयति (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदति (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिनत्ति (भिद् [रुधादिः]) 
 
धकारान्त
विध्यति (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नोति (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इनद्धि (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुणद्धि (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नाति (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायति (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हन्ति (हन् [अदादिः])  जजन्ति (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्ति (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायति (जन् [दिवादिः])  तनोति (तन् [तनादिः]) 
 
पकारान्त
कल्पति (कृप् [भ्वादिः])  गोपायति (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायति (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यति (पुष्प् [दिवादिः])  कल्पयति / कल्पति (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयति (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफति (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फति (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फति (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भति (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नोति (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नाति (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्यति / क्रामति (क्रम् [भ्वादिः])  गच्छति (गम् [भ्वादिः])  भ्राम्यति / भ्रमति (भ्रम् [भ्वादिः])  यच्छति (यम् [भ्वादिः])  क्लाम्यति / क्लामति (क्लम् [दिवादिः])  शाम्यति (शम् [दिवादिः])  चम्नोति (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्ति (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतोर्ति (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयति (चुर् [चुरादिः])  पूरयति / पूरति (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयति (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलति (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणोति (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनोति (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवति (ष्ठिव् [भ्वादिः])  दीव्यति (दिव् [दिवादिः])  ष्ठीव्यति (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनाति (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यति (दृश् [भ्वादिः])  दशति (दंश् [भ्वादिः])  भ्राश्यति / भ्राशति (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यति / भ्लाशति (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईष्टि (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  वष्टि (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यति (भ्रंश् [दिवादिः])  दाश्नोति (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशति (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णोति / अक्षति (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यति / लषति (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चष्टि (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षिति (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्वेष्टि (द्विष् [अदादिः])  दिधेष्टि (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेवेष्टि (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छति (इष् [तुदादिः])  पिनष्टि (पिष् [रुधादिः])  मुष्णाति (मुष् [क्र्यादिः])  विष्णाति (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयति / पोषति (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
अस्ति (अस् [अदादिः])  चकास्ति (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्ति (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शास्ति (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्ति (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यति / त्रसति (त्रस् [दिवादिः])  यस्यति / यसति (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिनस्ति (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयति / ग्रसति (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयति / जसति (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहति (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दोग्धि (दुह् [अदादिः])  देग्धि (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लेढि (लिह् [अदादिः])  तृणेढि (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णाति (ग्रह् [क्र्यादिः])