तिङ् प्रत्ययाः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् उत्तम पुरुषः द्विवचनम्


 
अकारान्त
गर्वयावः / गर्वावः (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयावः / पतावः (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयावः (सूत्र [चुरादिः]) 
 
आकारान्त
गावः (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रावः (घ्रा [भ्वादिः])  यच्छावः (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमावः (ध्मा [भ्वादिः])  पिबावः (पा [भ्वादिः])  मनावः (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठावः (स्था [भ्वादिः])  दरिद्रिवः (दरिद्रा [अदादिः])  वावः (वा [अदादिः])  जिगीवः (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दद्वः (दा [जुहोत्यादिः])  दध्वः (धा [जुहोत्यादिः])  जिहीवः (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहिवः / जहीवः (हा [जुहोत्यादिः])  मायावः (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीवः (ज्ञा [क्र्यादिः])  ज्ञपयावः / ज्ञापयावः (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयावहे (कामि [भ्वादिः])  जयावः (जि [भ्वादिः])  इवः (इ-अदादिः-इण्-गतौ [अदादिः])  चिकिवः (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वः / क्षिणुवः (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियावः (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयावः / चययावः (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयावः / चाययावः / चयावः (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयावः (नी [भ्वादिः])  दीधीवः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीवः (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेवः (शी [अदादिः])  बिभिवः / बिभीवः (भी [जुहोत्यादिः])  जिह्रीवः (ह्री [जुहोत्यादिः])  क्रीणीवः (क्री [क्र्यादिः])  क्षीणीवः (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीवः (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवावः (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वः / शृणुवः (श्रु [भ्वादिः])  ऊर्णुवः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवः (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीवः / रुवः (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीवः / स्तुवः (स्तु [अदादिः])  ह्नुवः (ह्नु [अदादिः])  जुहुवः (हु [जुहोत्यादिः])  दुन्वः / दुनुवः (दु [स्वादिः])  सुन्वः / सुनुवः (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवावः (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीवः (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयावः (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रूवः (ब्रू [अदादिः])  सूवः (सू [अदादिः])  धून्वः / धूनुवः (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवावः (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीवः (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीवः (लू [क्र्यादिः])  भावयावः / भवावः (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयावः / भवावः (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छावः (ऋ [भ्वादिः])  धावावः / सरावः (सृ [भ्वादिः])  हरावः (हृ [भ्वादिः])  इयृवः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृवः (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वः / दृणुवः (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियावः (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वः (कृ [तनादिः])  वृणीवः (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयावः (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरावः (तॄ [भ्वादिः])  पिपूर्वः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यावः (जॄ [दिवादिः])  किरावः (कॄ [तुदादिः])  गृणीवः (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयावः (पॄ [चुरादिः]) 
 
एकारान्त
वयावः (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायावः (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यावः (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवः (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चावः (अञ्च् [भ्वादिः])  पचावः (पच् [भ्वादिः])  पृच्वः (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वच्वः (वच् [अदादिः])  मुञ्चावः (मुच् [तुदादिः])  विचावः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्च्वः (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छावः (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छावः (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छावः (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायावः (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जावः (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजावः (रञ्ज् [भ्वादिः])  सज्जावः (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजावः (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजावः (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्ज्वः (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्ज्वः (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृज्वः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृज्वः (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्ज्वः (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिज्वः (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यावः (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जावः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जावः (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्ज्वः (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्ज्वः (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयावः / योजावः (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटावः (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठावः (पठ् [भ्वादिः]) 
 
डकारान्त
ईड्वः (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीवः (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयावः / कुण्डावः (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयावः (तड् [चुरादिः]) 
 
णकारान्त
पणायावः (पण् [भ्वादिः])  अर्णुवः (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वः / क्षणुवः (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वः / क्षेणुवः (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्त्वः (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्त्वः (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयावः (कॄत् [चुरादिः])  चेतयावः (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयावः (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयावः (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दावः (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दावः (क्रन्द् [भ्वादिः])  क्ष्वेदावः (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदावः (मुद् [भ्वादिः])  मेदावः (मिद् [भ्वादिः])  वन्दावः (वन्द् [भ्वादिः])  शीयावः (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदावः (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अद्वः (अद् [अदादिः])  रुदिवः (रुद् [अदादिः])  विद्व / विद्वः (विद् [अदादिः])  मेद्यावः (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदावः (तुद् [तुदादिः])  शीयावः (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदावः (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्द्वः (भिद् [रुधादिः]) 
 
धकारान्त
विध्यावः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवः (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्ध्वः (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्ध्वः (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीवः (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायावः (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हन्वः (हन् [अदादिः])  जजन्वः (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्वः (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायावः (जन् [दिवादिः])  तन्वः / तनुवः (तन् [तनादिः]) 
 
पकारान्त
कल्पावः (कृप् [भ्वादिः])  गोपायावः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायावः (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यावः (पुष्प् [दिवादिः])  कल्पयावः / कल्पावः (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयावः (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफावः (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फावः (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फावः (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भावः (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवः (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीवः (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्यावः / क्रामावः (क्रम् [भ्वादिः])  गच्छावः (गम् [भ्वादिः])  भ्राम्यावः / भ्रमावः (भ्रम् [भ्वादिः])  यच्छावः (यम् [भ्वादिः])  क्लाम्यावः / क्लामावः (क्लम् [दिवादिः])  शाम्यावः (शम् [दिवादिः])  चम्नुवः (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्वः (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्वः (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयावः (चुर् [चुरादिः])  पूरयावः / पूरावः (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयावः (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलावः (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वः / कृणुवः (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वः / धिनुवः (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवावः (ष्ठिव् [भ्वादिः])  दीव्यावः (दिव् [दिवादिः])  ष्ठीव्यावः (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीवः (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यावः (दृश् [भ्वादिः])  दशावः (दंश् [भ्वादिः])  भ्राश्यावः / भ्राशावः (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यावः / भ्लाशावः (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईश्वः (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उश्वः (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यावः (भ्रंश् [दिवादिः])  दाश्नुवः (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशावः (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवः / अक्षावः (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यावः / लषावः (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्ष्वः (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षिवः (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विष्वः (द्विष् [अदादिः])  दिधिष्वः (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविष्वः (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छावः (इष् [तुदादिः])  पिंष्वः (पिष् [रुधादिः])  मुष्णीवः (मुष् [क्र्यादिः])  विष्णीवः (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयावः / पोषावः (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
स्वः (अस् [अदादिः])  चकास्वः (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्वः (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिष्वः (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्वः (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यावः / त्रसावः (त्रस् [दिवादिः])  यस्यावः / यसावः (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंस्वः (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयावः / ग्रसावः (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयावः / जसावः (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहावः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुह्वः (दुह् [अदादिः])  दिह्वः (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिह्वः (लिह् [अदादिः])  तृंह्वः (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीवः (ग्रह् [क्र्यादिः])