तिङ् प्रत्ययाः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् उत्तम पुरुषः एकवचनम्


 
अकारान्त
गर्वयामि / गर्वामि (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयामि / पतामि (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयामि (सूत्र [चुरादिः]) 
 
आकारान्त
गामि (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रामि (घ्रा [भ्वादिः])  यच्छामि (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमामि (ध्मा [भ्वादिः])  पिबामि (पा [भ्वादिः])  मनामि (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठामि (स्था [भ्वादिः])  दरिद्रामि (दरिद्रा [अदादिः])  वामि (वा [अदादिः])  जिगामि (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददामि (दा [जुहोत्यादिः])  दधामि (धा [जुहोत्यादिः])  जिहामि (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहामि (हा [जुहोत्यादिः])  मायामि (मा-दिवादिः-माङ्-माने [दिवादिः])  जानामि (ज्ञा [क्र्यादिः])  ज्ञपयामि / ज्ञापयामि (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामये (कामि [भ्वादिः])  जयामि (जि [भ्वादिः])  एमि (इ-अदादिः-इण्-गतौ [अदादिः])  चिकेमि (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणोमि (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियामि (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयामि / चययामि (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयामि / चाययामि / चयामि (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयामि (नी [भ्वादिः])  दीधीमि (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वेमि (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेमि (शी [अदादिः])  बिभेमि (भी [जुहोत्यादिः])  जिह्रेमि (ह्री [जुहोत्यादिः])  क्रीणामि (क्री [क्र्यादिः])  क्षीणामि (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनामि (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवामि (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणोमि (श्रु [भ्वादिः])  ऊर्णौमि / ऊर्णोमि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  यौमि (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रवीमि / रौमि (रु-अदादिः-रु-शब्दे [अदादिः])  स्तवीमि / स्तौमि (स्तु [अदादिः])  ह्नौमि (ह्नु [अदादिः])  जुहोमि (हु [जुहोत्यादिः])  दुनोमि (दु [स्वादिः])  सुनोमि (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवामि (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनामि (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयामि (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रवीमि (ब्रू [अदादिः])  सूमि (सू [अदादिः])  धूनोमि (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवामि (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनामि (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनामि (लू [क्र्यादिः])  भावयामि / भवामि (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयामि / भवामि (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छामि (ऋ [भ्वादिः])  धावामि / सरामि (सृ [भ्वादिः])  हरामि (हृ [भ्वादिः])  इयर्मि (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभर्मि (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणोमि (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियामि (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  करोमि (कृ [तनादिः])  वृणामि (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयामि (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरामि (तॄ [भ्वादिः])  पिपर्मि (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यामि (जॄ [दिवादिः])  किरामि (कॄ [तुदादिः])  गृणामि (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयामि (पॄ [चुरादिः]) 
 
एकारान्त
वयामि (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायामि (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यामि (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नोमि (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चामि (अञ्च् [भ्वादिः])  पचामि (पच् [भ्वादिः])  पर्च्मि (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वच्मि (वच् [अदादिः])  मुञ्चामि (मुच् [तुदादिः])  विचामि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विनच्मि (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छामि (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छामि (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छामि (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायामि (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जामि (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजामि (रञ्ज् [भ्वादिः])  सज्जामि (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजामि (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजामि (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्ज्मि (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्ज्मि (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्ज्मि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वर्ज्मि (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्ज्मि (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनेज्मि (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यामि (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जामि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जामि (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भनज्मि (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युनज्मि (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयामि / योजामि (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटामि (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठामि (पठ् [भ्वादिः]) 
 
डकारान्त
ईड्मि (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णामि (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयामि / कुण्डामि (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयामि (तड् [चुरादिः]) 
 
णकारान्त
पणायामि (पण् [भ्वादिः])  अर्णोमि (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणोमि (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणोमि (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्त्मि (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृणत्मि (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयामि (कॄत् [चुरादिः])  चेतयामि (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयामि (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयामि (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दामि (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दामि (क्रन्द् [भ्वादिः])  क्ष्वेदामि (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदामि (मुद् [भ्वादिः])  मेदामि (मिद् [भ्वादिः])  वन्दामि (वन्द् [भ्वादिः])  शीयामि (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदामि (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अद्मि (अद् [अदादिः])  रोदिमि (रुद् [अदादिः])  वेद / वेद्मि (विद् [अदादिः])  मेद्यामि (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदामि (तुद् [तुदादिः])  शीयामि (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदामि (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिनद्मि (भिद् [रुधादिः]) 
 
धकारान्त
विध्यामि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नोमि (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इनध्मि (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुणध्मि (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नामि (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायामि (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हन्मि (हन् [अदादिः])  जजन्मि (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्मि (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायामि (जन् [दिवादिः])  तनोमि (तन् [तनादिः]) 
 
पकारान्त
कल्पामि (कृप् [भ्वादिः])  गोपायामि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायामि (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यामि (पुष्प् [दिवादिः])  कल्पयामि / कल्पामि (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयामि (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफामि (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फामि (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फामि (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भामि (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नोमि (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नामि (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्यामि / क्रामामि (क्रम् [भ्वादिः])  गच्छामि (गम् [भ्वादिः])  भ्राम्यामि / भ्रमामि (भ्रम् [भ्वादिः])  यच्छामि (यम् [भ्वादिः])  क्लाम्यामि / क्लामामि (क्लम् [दिवादिः])  शाम्यामि (शम् [दिवादिः])  चम्नोमि (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्मि (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतोर्मि (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयामि (चुर् [चुरादिः])  पूरयामि / पूरामि (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयामि (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलामि (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणोमि (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनोमि (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवामि (ष्ठिव् [भ्वादिः])  दीव्यामि (दिव् [दिवादिः])  ष्ठीव्यामि (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनामि (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यामि (दृश् [भ्वादिः])  दशामि (दंश् [भ्वादिः])  भ्राश्यामि / भ्राशामि (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यामि / भ्लाशामि (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईश्मि (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  वश्मि (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यामि (भ्रंश् [दिवादिः])  दाश्नोमि (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशामि (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णोमि / अक्षामि (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यामि / लषामि (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्ष्मि (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षिमि (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्वेष्मि (द्विष् [अदादिः])  दिधेष्मि (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेवेष्मि (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छामि (इष् [तुदादिः])  पिनष्मि (पिष् [रुधादिः])  मुष्णामि (मुष् [क्र्यादिः])  विष्णामि (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयामि / पोषामि (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
अस्मि (अस् [अदादिः])  चकास्मि (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्मि (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शास्मि (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्मि (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यामि / त्रसामि (त्रस् [दिवादिः])  यस्यामि / यसामि (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिनस्मि (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयामि / ग्रसामि (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयामि / जसामि (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहामि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दोह्मि (दुह् [अदादिः])  देह्मि (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लेह्मि (लिह् [अदादिः])  तृणेह्मि (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णामि (ग्रह् [क्र्यादिः])