तिङ् प्रत्ययाः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् मध्यम पुरुषः बहुवचनम्


 
अकारान्त
गर्वयध्वे / गर्वध्वे (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयध्वे / पतध्वे (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयध्वे (सूत्र [चुरादिः]) 
 
आकारान्त
गाध्वे (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रध्वे (घ्रा [भ्वादिः])  यच्छध्वे (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमध्वे (ध्मा [भ्वादिः])  पिबध्वे (पा [भ्वादिः])  मनध्वे (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठध्वे (स्था [भ्वादिः])  दरिद्रिध्वे (दरिद्रा [अदादिः])  वाध्वे (वा [अदादिः])  जिगीध्वे (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दद्ध्वे (दा [जुहोत्यादिः])  दद्ध्वे (धा [जुहोत्यादिः])  जिहीध्वे (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहिध्वे / जहीध्वे (हा [जुहोत्यादिः])  मायध्वे (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीध्वे (ज्ञा [क्र्यादिः])  ज्ञपयध्वे / ज्ञापयध्वे (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयध्वे (कामि [भ्वादिः])  जयध्वे (जि [भ्वादिः])  इध्वे (इ-अदादिः-इण्-गतौ [अदादिः])  चिकिध्वे (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणुध्वे (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियध्वे (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयध्वे / चययध्वे (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयध्वे / चाययध्वे / चयध्वे (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयध्वे (नी [भ्वादिः])  दीधीध्वे (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीध्वे (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेध्वे (शी [अदादिः])  बिभिध्वे / बिभीध्वे (भी [जुहोत्यादिः])  जिह्रीध्वे (ह्री [जुहोत्यादिः])  क्रीणीध्वे (क्री [क्र्यादिः])  क्षीणीध्वे (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीध्वे (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवध्वे (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणुध्वे (श्रु [भ्वादिः])  ऊर्णुध्वे (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युध्वे (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीध्वे / रुध्वे (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीध्वे / स्तुध्वे (स्तु [अदादिः])  ह्नुध्वे (ह्नु [अदादिः])  जुहुध्वे (हु [जुहोत्यादिः])  दुनुध्वे (दु [स्वादिः])  सुनुध्वे (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवध्वे (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीध्वे (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयध्वे (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रूध्वे (ब्रू [अदादिः])  सूध्वे (सू [अदादिः])  धूनुध्वे (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवध्वे (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीध्वे (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीध्वे (लू [क्र्यादिः])  भावयध्वे / भवध्वे (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयध्वे / भवध्वे (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छध्वे (ऋ [भ्वादिः])  धावध्वे / सरध्वे (सृ [भ्वादिः])  हरध्वे (हृ [भ्वादिः])  इयृध्वे (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृध्वे (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणुध्वे (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियध्वे (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुरुध्वे (कृ [तनादिः])  वृणीध्वे (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयध्वे (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरध्वे (तॄ [भ्वादिः])  पिपूर्ध्वे (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यध्वे (जॄ [दिवादिः])  किरध्वे (कॄ [तुदादिः])  गृणीध्वे (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयध्वे (पॄ [चुरादिः]) 
 
एकारान्त
वयध्वे (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायध्वे (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यध्वे (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुध्वे (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चध्वे (अञ्च् [भ्वादिः])  पचध्वे (पच् [भ्वादिः])  पृग्ध्वे (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वग्ध्वे (वच् [अदादिः])  मुञ्चध्वे (मुच् [तुदादिः])  विचध्वे (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विङ्ग्ध्वे (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छध्वे (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छध्वे (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छध्वे (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायध्वे (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जध्वे (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजध्वे (रञ्ज् [भ्वादिः])  सज्जध्वे (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजध्वे (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजध्वे (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निङ्ग्ध्वे (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिङ्ग्ध्वे (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृड्ढ्वे (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृग्ध्वे (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिङ्ग्ध्वे (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिग्ध्वे (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यध्वे (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जध्वे (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जध्वे (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भङ्ग्ध्वे (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युङ्ग्ध्वे (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयध्वे / योजध्वे (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटध्वे (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठध्वे (पठ् [भ्वादिः]) 
 
डकारान्त
ईडिध्वे (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीध्वे (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयध्वे / कुण्डध्वे (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयध्वे (तड् [चुरादिः]) 
 
णकारान्त
पणायध्वे (पण् [भ्वादिः])  अर्णुध्वे (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणुध्वे (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणुध्वे (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
सन्ध्वे / सन्द्ध्वे (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्ध्वे / कृन्द्ध्वे (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयध्वे (कॄत् [चुरादिः])  चेतयध्वे (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयध्वे (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयध्वे (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दध्वे (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दध्वे (क्रन्द् [भ्वादिः])  क्ष्वेदध्वे (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदध्वे (मुद् [भ्वादिः])  मेदध्वे (मिद् [भ्वादिः])  वन्दध्वे (वन्द् [भ्वादिः])  शीयध्वे (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदध्वे (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अद्ध्वे (अद् [अदादिः])  रुदिध्वे (रुद् [अदादिः])  विद्ध्वे (विद् [अदादिः])  मेद्यध्वे (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदध्वे (तुद् [तुदादिः])  शीयध्वे (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदध्वे (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्ध्वे / भिन्द्ध्वे (भिद् [रुधादिः]) 
 
धकारान्त
विध्यध्वे (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुध्वे (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्ध्वे / इन्द्ध्वे (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्ध्वे / रुन्द्ध्वे (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीध्वे (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायध्वे (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हध्वे (हन् [अदादिः])  जजाध्वे (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्ध्वे (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायध्वे (जन् [दिवादिः])  तनुध्वे (तन् [तनादिः]) 
 
पकारान्त
कल्पध्वे (कृप् [भ्वादिः])  गोपायध्वे (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायध्वे (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यध्वे (पुष्प् [दिवादिः])  कल्पयध्वे / कल्पध्वे (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयध्वे (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफध्वे (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फध्वे (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फध्वे (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भध्वे (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुध्वे (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीध्वे (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्यध्वे / क्रमध्वे (क्रम् [भ्वादिः])  गच्छध्वे (गम् [भ्वादिः])  भ्राम्यध्वे / भ्रमध्वे (भ्रम् [भ्वादिः])  यच्छध्वे (यम् [भ्वादिः])  क्लाम्यध्वे / क्लामध्वे (क्लम् [दिवादिः])  शाम्यध्वे (शम् [दिवादिः])  चम्नुध्वे (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्ध्वे (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्ध्वे (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयध्वे (चुर् [चुरादिः])  पूरयध्वे / पूरध्वे (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयध्वे (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलध्वे (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणुध्वे (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनुध्वे (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवध्वे (ष्ठिव् [भ्वादिः])  दीव्यध्वे (दिव् [दिवादिः])  ष्ठीव्यध्वे (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीध्वे (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यध्वे (दृश् [भ्वादिः])  दशध्वे (दंश् [भ्वादिः])  भ्राश्यध्वे / भ्राशध्वे (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यध्वे / भ्लाशध्वे (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशिध्वे (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उड्ढ्वे (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यध्वे (भ्रंश् [दिवादिः])  दाश्नुध्वे (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशध्वे (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुध्वे / अक्षध्वे (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यध्वे / लषध्वे (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चड्ढ्वे (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षिध्वे (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विड्ढ्वे (द्विष् [अदादिः])  दिधिड्ढ्वे (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविड्ढ्वे (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छध्वे (इष् [तुदादिः])  पिण्ढ्वे / पिण्ड्ढ्वे (पिष् [रुधादिः])  मुष्णीध्वे (मुष् [क्र्यादिः])  विष्णीध्वे (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयध्वे / पोषध्वे (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
ध्वे (अस् [अदादिः])  चकाध्वे (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वध्वे (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिध्वे (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सध्वे (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यध्वे / त्रसध्वे (त्रस् [दिवादिः])  यस्यध्वे / यसध्वे (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिन्ध्वे (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयध्वे / ग्रसध्वे (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयध्वे / जसध्वे (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहध्वे (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  धुग्ध्वे (दुह् [अदादिः])  धिग्ध्वे (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लीढ्वे (लिह् [अदादिः])  तृण्ढ्वे (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीध्वे (ग्रह् [क्र्यादिः])