तिङ् प्रत्ययाः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् प्रथम पुरुषः द्विवचनम्


 
अकारान्त
गर्वयेते / गर्वेते (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेते / पतेते (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेते (सूत्र [चुरादिः]) 
 
आकारान्त
गाते (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेते (घ्रा [भ्वादिः])  यच्छेते (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेते (ध्मा [भ्वादिः])  पिबेते (पा [भ्वादिः])  मनेते (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेते (स्था [भ्वादिः])  दरिद्राते (दरिद्रा [अदादिः])  वाते (वा [अदादिः])  जिगाते (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददाते (दा [जुहोत्यादिः])  दधाते (धा [जुहोत्यादिः])  जिहाते (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहाते (हा [जुहोत्यादिः])  मायेते (मा-दिवादिः-माङ्-माने [दिवादिः])  जानाते (ज्ञा [क्र्यादिः])  ज्ञपयेते / ज्ञापयेते (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेते (कामि [भ्वादिः])  जयेते (जि [भ्वादिः])  याते (इ-अदादिः-इण्-गतौ [अदादिः])  चिक्याते (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वाते (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेते (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेते / चययेते (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेते / चाययेते / चयेते (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेते (नी [भ्वादिः])  दीध्याते (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वियाते (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयाते (शी [अदादिः])  बिभ्याते (भी [जुहोत्यादिः])  जिह्रियाते (ह्री [जुहोत्यादिः])  क्रीणाते (क्री [क्र्यादिः])  क्षीणाते (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनाते (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेते (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वाते (श्रु [भ्वादिः])  ऊर्णुवाते (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवाते (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवाते (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवाते (स्तु [अदादिः])  ह्नुवाते (ह्नु [अदादिः])  जुह्वाते (हु [जुहोत्यादिः])  दुन्वाते (दु [स्वादिः])  सुन्वाते (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेते (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनाते (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेते (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रुवाते (ब्रू [अदादिः])  सुवाते (सू [अदादिः])  धून्वाते (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेते (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनाते (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनाते (लू [क्र्यादिः])  भावयेते / भवेते (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेते / भवेते (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेते (ऋ [भ्वादिः])  धावेते / सरेते (सृ [भ्वादिः])  हरेते (हृ [भ्वादिः])  इय्राते (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्राते (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वाते (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेते (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वाते (कृ [तनादिः])  वृणाते (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेते (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेते (तॄ [भ्वादिः])  पिपुराते (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येते (जॄ [दिवादिः])  किरेते (कॄ [तुदादिः])  गृणाते (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेते (पॄ [चुरादिः]) 
 
एकारान्त
वयेते (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेते (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येते (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवाते (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेते (अञ्च् [भ्वादिः])  पचेते (पच् [भ्वादिः])  पृचाते (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचाते (वच् [अदादिः])  मुञ्चेते (मुच् [तुदादिः])  विचेते (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्चाते (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेते (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेते (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेते (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेते (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेते (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेते (रञ्ज् [भ्वादिः])  सज्जेते (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेते (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेते (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जाते (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जाते (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जाते / मृजाते (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृजाते (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जाते (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजाते (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येते (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेते (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेते (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्जाते (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जाते (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेते / योजेते (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेते (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेते (पठ् [भ्वादिः]) 
 
डकारान्त
ईडाते (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णाते (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेते / कुण्डेते (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेते (तड् [चुरादिः]) 
 
णकारान्त
पणायेते (पण् [भ्वादिः])  अर्ण्वाते (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वाते (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वाते (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्ताते (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्ताते (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेते (कॄत् [चुरादिः])  चेतयेते (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेते (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेते (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देते (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देते (क्रन्द् [भ्वादिः])  क्ष्वेदेते (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेते (मुद् [भ्वादिः])  मेदेते (मिद् [भ्वादिः])  वन्देते (वन्द् [भ्वादिः])  शीयेते (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेते (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदाते (अद् [अदादिः])  रुदाते (रुद् [अदादिः])  विदाते (विद् [अदादिः])  मेद्येते (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेते (तुद् [तुदादिः])  शीयेते (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेते (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्दाते (भिद् [रुधादिः]) 
 
धकारान्त
विध्येते (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवाते (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धाते (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धाते (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नाते (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेते (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  घ्नाते (हन् [अदादिः])  जज्ञाते (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनाते (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेते (जन् [दिवादिः])  तन्वाते (तन् [तनादिः]) 
 
पकारान्त
कल्पेते (कृप् [भ्वादिः])  गोपायेते (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेते (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येते (पुष्प् [दिवादिः])  कल्पयेते / कल्पेते (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेते (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेते (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेते (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेते (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेते (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवाते (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नाते (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्येते / क्रमेते (क्रम् [भ्वादिः])  गच्छेते (गम् [भ्वादिः])  भ्राम्येते / भ्रमेते (भ्रम् [भ्वादिः])  यच्छेते (यम् [भ्वादिः])  क्लाम्येते / क्लामेते (क्लम् [दिवादिः])  शाम्येते (शम् [दिवादिः])  चम्नुवाते (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईराते (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुराते (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेते (चुर् [चुरादिः])  पूरयेते / पूरेते (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेते (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेते (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वाते (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वाते (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेते (ष्ठिव् [भ्वादिः])  दीव्येते (दिव् [दिवादिः])  ष्ठीव्येते (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनाते (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येते (दृश् [भ्वादिः])  दशेते (दंश् [भ्वादिः])  भ्राश्येते / भ्राशेते (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येते / भ्लाशेते (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशाते (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उशाते (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येते (भ्रंश् [दिवादिः])  दाश्नुवाते (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेते (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवाते / अक्षेते (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येते / लषेते (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षाते (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षाते (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषाते (द्विष् [अदादिः])  दिधिषाते (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषाते (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेते (इष् [तुदादिः])  पिंषाते (पिष् [रुधादिः])  मुष्णाते (मुष् [क्र्यादिः])  विष्णाते (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेते / पोषेते (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
साते (अस् [अदादिः])  चकासाते (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसाते (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासाते (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससाते (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येते / त्रसेते (त्रस् [दिवादिः])  यस्येते / यसेते (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंसाते (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेते / ग्रसेते (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेते / जसेते (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेते (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुहाते (दुह् [अदादिः])  दिहाते (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिहाते (लिह् [अदादिः])  तृंहाते (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णाते (ग्रह् [क्र्यादिः])