तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् प्रथम पुरुषः बहुवचनम्


 
अकारान्त
अगर्वयन् / अगर्वन् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयन् / अपतन् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयन् (सूत्र [चुरादिः]) 
 
आकारान्त
अगुः / अगान् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रन् (घ्रा [भ्वादिः])  अयच्छन् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमन् (ध्मा [भ्वादिः])  अपिबन् (पा [भ्वादिः])  अमनन् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठन् (स्था [भ्वादिः])  अदरिद्रुः (दरिद्रा [अदादिः])  अवुः / अवान् (वा [अदादिः])  अजिगुः (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अददुः (दा [जुहोत्यादिः])  अदधुः (धा [जुहोत्यादिः])  अजिहुः (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहुः (हा [जुहोत्यादिः])  अमायन् (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानन् (ज्ञा [क्र्यादिः])  अज्ञपयन् / अज्ञापयन् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयन्त (कामि [भ्वादिः])  अजयन् (जि [भ्वादिः])  आयन् (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकयुः (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिण्वन् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियन् (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयन् / अचययन् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयन् / अचाययन् / अचयन् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयन् (नी [भ्वादिः])  अदीधयुः (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवियन् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशयन् (शी [अदादिः])  अबिभयुः (भी [जुहोत्यादिः])  अजिह्रयुः (ह्री [जुहोत्यादिः])  अक्रीणन् (क्री [क्र्यादिः])  अक्षीणन् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनन् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवन् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृण्वन् (श्रु [भ्वादिः])  और्णुवन् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुवन् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवन् (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवन् (स्तु [अदादिः])  अह्नुवन् (ह्नु [अदादिः])  अजुहवुः (हु [जुहोत्यादिः])  अदुन्वन् (दु [स्वादिः])  असुन्वन् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवन् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनन् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयन् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रुवन् (ब्रू [अदादिः])  असुवन् (सू [अदादिः])  अधून्वन् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवन् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनन् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनन् (लू [क्र्यादिः])  अभावयन् / अभवन् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयन् / अभवन् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छन् / आर्च्छन् (ऋ [भ्वादिः])  अधावन् / असरन् (सृ [भ्वादिः])  अहरन् (हृ [भ्वादिः])  ऐयरुः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभरुः (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृण्वन् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियन् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुर्वन् (कृ [तनादिः])  अवृणन् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयन् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरन् (तॄ [भ्वादिः])  अपिपरुः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यन् (जॄ [दिवादिः])  अकिरन् (कॄ [तुदादिः])  अगृणन् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयन् (पॄ [चुरादिः]) 
 
एकारान्त
अवयन् (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायन् (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यन् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुवन् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चन् (अञ्च् [भ्वादिः])  अपचन् (पच् [भ्वादिः])  अपृचन् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवचन् (वच् [अदादिः])  अमुञ्चन् (मुच् [तुदादिः])  अविचन् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविञ्चन् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छन् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छन् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छन् / आर्च्छन् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायन् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जन् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजन् (रञ्ज् [भ्वादिः])  असज्जन् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजन् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजन् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिञ्जन् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिञ्जन् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमार्जन् / अमृजन् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृजन् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिञ्जन् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिजुः (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यन् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जन् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जन् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभञ्जन् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुञ्जन् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयन् / अयोजन् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटन् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठन् (पठ् [भ्वादिः]) 
 
डकारान्त
ऐडन् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णन् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयन् / अकुण्डन् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयन् (तड् [चुरादिः]) 
 
णकारान्त
अपणायन् (पण् [भ्वादिः])  आर्ण्वन् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षण्वन् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेण्वन् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असंस्तन् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्तन् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयन् (कॄत् [चुरादिः])  अचेतयन् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयन् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयन् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दन् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दन् (क्रन्द् [भ्वादिः])  अक्ष्वेदन् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदन् (मुद् [भ्वादिः])  अमेदन् (मिद् [भ्वादिः])  अवन्दन् (वन्द् [भ्वादिः])  अशीयन् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदन् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आदन् (अद् [अदादिः])  अरुदन् (रुद् [अदादिः])  अविदुः (विद् [अदादिः])  अमेद्यन् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदन् (तुद् [तुदादिः])  अशीयन् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदन् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्दन् (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यन् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुवन् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्धन् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्धन् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नन् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायन् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अघ्नन् (हन् [अदादिः])  अजज्ञुः (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधनुः (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायन् (जन् [दिवादिः])  अतन्वन् (तन् [तनादिः]) 
 
पकारान्त
अकल्पन् (कृप् [भ्वादिः])  अगोपायन् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायन् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यन् (पुष्प् [दिवादिः])  अकल्पयन् / अकल्पन् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयन् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफन् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फन् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फन् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भन् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुवन् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नन् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्राम्यन् / अक्रामन् (क्रम् [भ्वादिः])  अगच्छन् (गम् [भ्वादिः])  अभ्राम्यन् / अभ्रमन् (भ्रम् [भ्वादिः])  अयच्छन् (यम् [भ्वादिः])  अक्लाम्यन् / अक्लामन् (क्लम् [दिवादिः])  अशाम्यन् (शम् [दिवादिः])  अचम्नुवन् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐरन् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतुरुः (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयन् (चुर् [चुरादिः])  अपूरयन् / अपूरन् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयन् (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलन् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृण्वन् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिन्वन् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवन् (ष्ठिव् [भ्वादिः])  अदीव्यन् (दिव् [दिवादिः])  अष्ठीव्यन् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनन् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यन् (दृश् [भ्वादिः])  अदशन् (दंश् [भ्वादिः])  अभ्राश्यन् / अभ्राशन् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यन् / अभ्लाशन् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐशन् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औशन् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यन् (भ्रंश् [दिवादिः])  अदाश्नुवन् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशन् (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुवन् / आक्षन् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यन् / अलषन् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचक्षन् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षुः (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विषुः / अद्विषन् (द्विष् [अदादिः])  अदिधिषुः (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविषुः (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छन् (इष् [तुदादिः])  अपिंषन् (पिष् [रुधादिः])  अमुष्णन् (मुष् [क्र्यादिः])  अविष्णन् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयन् / अपोषन् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आसन् (अस् [अदादिः])  अचकासुः (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवसन् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशासुः (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  अससन् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यन् / अत्रसन् (त्रस् [दिवादिः])  अयस्यन् / अयसन् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंसन् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयन् / अग्रसन् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयन् / अजसन् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहन् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुहन् (दुह् [अदादिः])  अदिहन् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलिहन् (लिह् [अदादिः])  अतृंहन् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णन् (ग्रह् [क्र्यादिः])