तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् प्रथम पुरुषः एकवचनम्


 
अकारान्त
अगर्वयत् / अगर्वयद् / अगर्वत् / अगर्वद् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयत् / अपतयद् / अपतत् / अपतद् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयत् / असूत्रयद् (सूत्र [चुरादिः]) 
 
आकारान्त
अगात् / अगाद् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रत् / अजिघ्रद् (घ्रा [भ्वादिः])  अयच्छत् / अयच्छद् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमत् / अधमद् (ध्मा [भ्वादिः])  अपिबत् / अपिबद् (पा [भ्वादिः])  अमनत् / अमनद् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठत् / अतिष्ठद् (स्था [भ्वादिः])  अदरिद्रात् / अदरिद्राद् (दरिद्रा [अदादिः])  अवात् / अवाद् (वा [अदादिः])  अजिगात् / अजिगाद् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अददात् / अददाद् (दा [जुहोत्यादिः])  अदधात् / अदधाद् (धा [जुहोत्यादिः])  अजिहात् / अजिहाद् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहात् / अजहाद् (हा [जुहोत्यादिः])  अमायत् / अमायद् (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानात् / अजानाद् (ज्ञा [क्र्यादिः])  अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयत (कामि [भ्वादिः])  अजयत् / अजयद् (जि [भ्वादिः])  ऐत् / ऐद् (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकेत् / अचिकेद् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिणोत् / अक्षिणोद् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियत् / अरियद् (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयत् / अचपयद् / अचययत् / अचययद् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयत् / अचापयद् / अचाययत् / अचाययद् / अचयत् / अचयद् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयत् / अनयद् (नी [भ्वादिः])  अदीधीत् / अदीधीद् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवेत् / अवेद् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशेत् / अशेद् (शी [अदादिः])  अबिभेत् / अबिभेद् (भी [जुहोत्यादिः])  अजिह्रेत् / अजिह्रेद् (ह्री [जुहोत्यादिः])  अक्रीणात् / अक्रीणाद् (क्री [क्र्यादिः])  अक्षीणात् / अक्षीणाद् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनात् / अप्लिनाद् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवत् / आवद् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृणोत् / अशृणोद् (श्रु [भ्वादिः])  और्णोत् / और्णोद् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयौत् / अयौद् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरवीत् / अरवीद् / अरौत् / अरौद् (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तवीत् / अस्तवीद् / अस्तौत् / अस्तौद् (स्तु [अदादिः])  अह्नौत् / अह्नौद् (ह्नु [अदादिः])  अजुहोत् / अजुहोद् (हु [जुहोत्यादिः])  अदुनोत् / अदुनोद् (दु [स्वादिः])  असुनोत् / असुनोद् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवत् / अगुवद् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनात् / अयुनाद् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयत् / अयावयद् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रवीत् / अब्रवीद् (ब्रू [अदादिः])  असूत् / असूद् (सू [अदादिः])  अधूनोत् / अधूनोद् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवत् / अकुवद् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनात् / अमूनाद् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनात् / अलुनाद् (लू [क्र्यादिः])  अभावयत् / अभावयद् / अभवत् / अभवद् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयत् / अभावयद् / अभवत् / अभवद् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छत् / आर्च्छत् / आर्छद् / आर्च्छद् (ऋ [भ्वादिः])  अधावत् / अधावद् / असरत् / असरद् (सृ [भ्वादिः])  अहरत् / अहरद् (हृ [भ्वादिः])  ऐयः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभः (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृणोत् / अदृणोद् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियत् / अप्रियद् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकरोत् / अकरोद् (कृ [तनादिः])  अवृणात् / अवृणाद् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयत् / अघारयद् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरत् / अतरद् (तॄ [भ्वादिः])  अपिपः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यत् / अजीर्यद् (जॄ [दिवादिः])  अकिरत् / अकिरद् (कॄ [तुदादिः])  अगृणात् / अगृणाद् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयत् / अपारयद् (पॄ [चुरादिः]) 
 
एकारान्त
अवयत् / अवयद् (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायत् / अध्यायद् (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यत् / अश्यद् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नोत् / अस्तिघ्नोद् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चत् / आञ्चद् (अञ्च् [भ्वादिः])  अपचत् / अपचद् (पच् [भ्वादिः])  अपर्क् / अपर्ग् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवक् / अवग् (वच् [अदादिः])  अमुञ्चत् / अमुञ्चद् (मुच् [तुदादिः])  अविचत् / अविचद् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविनक् / अविनग् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छत् / अस्फूर्छद् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छत् / औच्छद् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छत् / आर्च्छत् / आर्छद् / आर्च्छद् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायत् / अविच्छायद् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जत् / आर्जद् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजत् / अरजद् (रञ्ज् [भ्वादिः])  असज्जत् / असज्जद् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजत् / अस्वजद् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजत् / असजद् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिन् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिन् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमार्ट् / अमार्ड् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवर्क् / अवर्ग् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिन् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनेक् / अनेनेग् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यत् / अरज्यद् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जत् / अमज्जद् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जत् / अलज्जद् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभनक् / अभनग् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुनक् / अयुनग् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयत् / अयोजयद् / अयोजत् / अयोजद् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटत् / अस्फोटद् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठत् / अपठद् (पठ् [भ्वादिः]) 
 
डकारान्त
ऐट् / ऐड् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णात् / अमृड्णाद् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयत् / अकुण्डयद् / अकुण्डत् / अकुण्डद् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयत् / अताडयद् (तड् [चुरादिः]) 
 
णकारान्त
अपणायत् / अपणायद् (पण् [भ्वादिः])  आर्णोत् / आर्णोद् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षणोत् / अक्षणोद् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेणोत् / अक्षेणोद् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असन् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृणत् / अकृणद् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयत् / अकीर्तयद् (कॄत् [चुरादिः])  अचेतयत् / अचेतयद् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयत् / अपुस्तयद् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयत् / अपर्थयद् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दत् / और्दद् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दत् / अक्रन्दद् (क्रन्द् [भ्वादिः])  अक्ष्वेदत् / अक्ष्वेदद् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदत् / अमोदद् (मुद् [भ्वादिः])  अमेदत् / अमेदद् (मिद् [भ्वादिः])  अवन्दत् / अवन्दद् (वन्द् [भ्वादिः])  अशीयत् / अशीयद् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदत् / असीदद् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आदत् / आदद् (अद् [अदादिः])  अरोदत् / अरोदद् / अरोदीत् / अरोदीद् (रुद् [अदादिः])  अवेत् / अवेद् (विद् [अदादिः])  अमेद्यत् / अमेद्यद् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदत् / अतुदद् (तुद् [तुदादिः])  अशीयत् / अशीयद् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदत् / असीदद् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिनत् / अभिनद् (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यत् / अविध्यद् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नोत् / आर्ध्नोद् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐनत् / ऐनद् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुणत् / अरुणद् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नात् / अबध्नाद् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायत् / अपनायद् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहन् (हन् [अदादिः])  अजजन् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधन् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायत् / अजायद् (जन् [दिवादिः])  अतनोत् / अतनोद् (तन् [तनादिः]) 
 
पकारान्त
अकल्पत् / अकल्पद् (कृप् [भ्वादिः])  अगोपायत् / अगोपायद् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायत् / अधूपायद् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यत् / अपुष्प्यद् (पुष्प् [दिवादिः])  अकल्पयत् / अकल्पयद् / अकल्पत् / अकल्पद् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयत् / अज्ञपयद् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफत् / अतृफद् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फत् / अतृम्फद् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फत् / अदृम्फद् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भत् / अजम्भद् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नोत् / अदभ्नोद् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नात् / अतुभ्नाद् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्राम्यत् / अक्राम्यद् / अक्रामत् / अक्रामद् (क्रम् [भ्वादिः])  अगच्छत् / अगच्छद् (गम् [भ्वादिः])  अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद् (भ्रम् [भ्वादिः])  अयच्छत् / अयच्छद् (यम् [भ्वादिः])  अक्लाम्यत् / अक्लाम्यद् / अक्लामत् / अक्लामद् (क्लम् [दिवादिः])  अशाम्यत् / अशाम्यद् (शम् [दिवादिः])  अचम्नोत् / अचम्नोद् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐः (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतोः (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयत् / अचोरयद् (चुर् [चुरादिः])  अपूरयत् / अपूरयद् / अपूरत् / अपूरद् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयत् / अयन्त्रयद् (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलत् / अचलद् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृणोत् / अकृणोद् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिनोत् / अधिनोद् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवत् / अष्ठीवद् (ष्ठिव् [भ्वादिः])  अदीव्यत् / अदीव्यद् (दिव् [दिवादिः])  अष्ठीव्यत् / अष्ठीव्यद् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनात् / अखौनाद् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यत् / अपश्यद् (दृश् [भ्वादिः])  अदशत् / अदशद् (दंश् [भ्वादिः])  अभ्राश्यत् / अभ्राश्यद् / अभ्राशत् / अभ्राशद् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यत् / अभ्लाश्यद् / अभ्लाशत् / अभ्लाशद् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐट् / ऐड् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  अवट् / अवड् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यत् / अभ्रश्यद् (भ्रंश् [दिवादिः])  अदाश्नोत् / अदाश्नोद् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशत् / अदिशद् (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णोत् / आक्ष्णोद् / आक्षत् / आक्षद् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यत् / अलष्यद् / अलषत् / अलषद् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचट् / अचड् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षत् / अजक्षद् / अजक्षीत् / अजक्षीद् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्वेट् / अद्वेड् (द्विष् [अदादिः])  अदिधेट् / अदिधेड् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेवेट् / अवेवेड् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छत् / ऐच्छद् (इष् [तुदादिः])  अपिनट् / अपिनड् (पिष् [रुधादिः])  अमुष्णात् / अमुष्णाद् (मुष् [क्र्यादिः])  अविष्णात् / अविष्णाद् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयत् / अपोषयद् / अपोषत् / अपोषद् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आसीत् / आसीद् (अस् [अदादिः])  अचकात् / अचकाद् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवत् / अवद् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशात् / अशाद् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  असत् / असद् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यत् / अत्रस्यद् / अत्रसत् / अत्रसद् (त्रस् [दिवादिः])  अयस्यत् / अयस्यद् / अयसत् / अयसद् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिनत् / अहिनद् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयत् / अग्रासयद् / अग्रसत् / अग्रसद् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयत् / अजासयद् / अजसत् / अजसद् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहत् / अगूहद् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अधोक् / अधोग् (दुह् [अदादिः])  अधेक् / अधेग् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलेट् / अलेड् (लिह् [अदादिः])  अतृणेट् / अतृणेड् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णात् / अगृह्णाद् (ग्रह् [क्र्यादिः])