तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् मध्यम पुरुषः बहुवचनम्


 
अकारान्त
अगर्वयध्वम् / अगर्वध्वम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयध्वम् / अपतध्वम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयध्वम् (सूत्र [चुरादिः]) 
 
आकारान्त
अगाध्वम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रध्वम् (घ्रा [भ्वादिः])  अयच्छध्वम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमध्वम् (ध्मा [भ्वादिः])  अपिबध्वम् (पा [भ्वादिः])  अमनध्वम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठध्वम् (स्था [भ्वादिः])  अदरिद्रिध्वम् (दरिद्रा [अदादिः])  अवाध्वम् (वा [अदादिः])  अजिगीध्वम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अदद्ध्वम् (दा [जुहोत्यादिः])  अदद्ध्वम् (धा [जुहोत्यादिः])  अजिहीध्वम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहिध्वम् / अजहीध्वम् (हा [जुहोत्यादिः])  अमायध्वम् (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानीध्वम् (ज्ञा [क्र्यादिः])  अज्ञपयध्वम् / अज्ञापयध्वम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयध्वम् (कामि [भ्वादिः])  अजयध्वम् (जि [भ्वादिः])  ऐध्वम् (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकिध्वम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिणुध्वम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियध्वम् (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयध्वम् / अचययध्वम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयध्वम् / अचाययध्वम् / अचयध्वम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयध्वम् (नी [भ्वादिः])  अदीधीध्वम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवीध्वम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशेध्वम् (शी [अदादिः])  अबिभिध्वम् / अबिभीध्वम् (भी [जुहोत्यादिः])  अजिह्रीध्वम् (ह्री [जुहोत्यादिः])  अक्रीणीध्वम् (क्री [क्र्यादिः])  अक्षीणीध्वम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनीध्वम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवध्वम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृणुध्वम् (श्रु [भ्वादिः])  और्णुध्वम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुध्वम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवीध्वम् / अरुध्वम् (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवीध्वम् / अस्तुध्वम् (स्तु [अदादिः])  अह्नुध्वम् (ह्नु [अदादिः])  अजुहुध्वम् (हु [जुहोत्यादिः])  अदुनुध्वम् (दु [स्वादिः])  असुनुध्वम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवध्वम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनीध्वम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयध्वम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रूध्वम् (ब्रू [अदादिः])  असूध्वम् (सू [अदादिः])  अधूनुध्वम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवध्वम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनीध्वम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनीध्वम् (लू [क्र्यादिः])  अभावयध्वम् / अभवध्वम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयध्वम् / अभवध्वम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छध्वम् / आर्च्छध्वम् (ऋ [भ्वादिः])  अधावध्वम् / असरध्वम् (सृ [भ्वादिः])  अहरध्वम् (हृ [भ्वादिः])  ऐयृध्वम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभृध्वम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृणुध्वम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियध्वम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुरुध्वम् (कृ [तनादिः])  अवृणीध्वम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयध्वम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरध्वम् (तॄ [भ्वादिः])  अपिपूर्ध्वम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यध्वम् (जॄ [दिवादिः])  अकिरध्वम् (कॄ [तुदादिः])  अगृणीध्वम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयध्वम् (पॄ [चुरादिः]) 
 
एकारान्त
अवयध्वम् (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायध्वम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यध्वम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुध्वम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चध्वम् (अञ्च् [भ्वादिः])  अपचध्वम् (पच् [भ्वादिः])  अपृग्ध्वम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवग्ध्वम् (वच् [अदादिः])  अमुञ्चध्वम् (मुच् [तुदादिः])  अविचध्वम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविङ्ग्ध्वम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छध्वम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छध्वम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छध्वम् / आर्च्छध्वम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायध्वम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जध्वम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजध्वम् (रञ्ज् [भ्वादिः])  असज्जध्वम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजध्वम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजध्वम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिङ्ग्ध्वम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिङ्ग्ध्वम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमृड्ढ्वम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृग्ध्वम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिङ्ग्ध्वम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिग्ध्वम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यध्वम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जध्वम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जध्वम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभङ्ग्ध्वम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुङ्ग्ध्वम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयध्वम् / अयोजध्वम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटध्वम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठध्वम् (पठ् [भ्वादिः]) 
 
डकारान्त
ऐड्ढ्वम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णीध्वम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयध्वम् / अकुण्डध्वम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयध्वम् (तड् [चुरादिः]) 
 
णकारान्त
अपणायध्वम् (पण् [भ्वादिः])  आर्णुध्वम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षणुध्वम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेणुध्वम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असन्ध्वम् / असन्द्ध्वम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्ध्वम् / अकृन्द्ध्वम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयध्वम् (कॄत् [चुरादिः])  अचेतयध्वम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयध्वम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयध्वम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दध्वम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दध्वम् (क्रन्द् [भ्वादिः])  अक्ष्वेदध्वम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदध्वम् (मुद् [भ्वादिः])  अमेदध्वम् (मिद् [भ्वादिः])  अवन्दध्वम् (वन्द् [भ्वादिः])  अशीयध्वम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदध्वम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आद्ध्वम् (अद् [अदादिः])  अरुदिध्वम् (रुद् [अदादिः])  अविद्ध्वम् (विद् [अदादिः])  अमेद्यध्वम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदध्वम् (तुद् [तुदादिः])  अशीयध्वम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदध्वम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्ध्वम् / अभिन्द्ध्वम् (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यध्वम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुध्वम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्ध्वम् / ऐन्द्ध्वम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्ध्वम् / अरुन्द्ध्वम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नीध्वम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायध्वम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहध्वम् (हन् [अदादिः])  अजजाध्वम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधन्ध्वम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायध्वम् (जन् [दिवादिः])  अतनुध्वम् (तन् [तनादिः]) 
 
पकारान्त
अकल्पध्वम् (कृप् [भ्वादिः])  अगोपायध्वम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायध्वम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यध्वम् (पुष्प् [दिवादिः])  अकल्पयध्वम् / अकल्पध्वम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयध्वम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफध्वम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फध्वम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फध्वम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भध्वम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुध्वम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नीध्वम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्रम्यध्वम् / अक्रमध्वम् (क्रम् [भ्वादिः])  अगच्छध्वम् (गम् [भ्वादिः])  अभ्राम्यध्वम् / अभ्रमध्वम् (भ्रम् [भ्वादिः])  अयच्छध्वम् (यम् [भ्वादिः])  अक्लाम्यध्वम् / अक्लामध्वम् (क्लम् [दिवादिः])  अशाम्यध्वम् (शम् [दिवादिः])  अचम्नुध्वम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐर्ध्वम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतूर्ध्वम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयध्वम् (चुर् [चुरादिः])  अपूरयध्वम् / अपूरध्वम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयध्वम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलध्वम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृणुध्वम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिनुध्वम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवध्वम् (ष्ठिव् [भ्वादिः])  अदीव्यध्वम् (दिव् [दिवादिः])  अष्ठीव्यध्वम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनीध्वम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यध्वम् (दृश् [भ्वादिः])  अदशध्वम् (दंश् [भ्वादिः])  अभ्राश्यध्वम् / अभ्राशध्वम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यध्वम् / अभ्लाशध्वम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐड्ढ्वम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औड्ढ्वम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यध्वम् (भ्रंश् [दिवादिः])  अदाश्नुध्वम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशध्वम् (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुध्वम् / आक्षध्वम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यध्वम् / अलषध्वम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचड्ढ्वम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षिध्वम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विड्ढ्वम् (द्विष् [अदादिः])  अदिधिड्ढ्वम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविड्ढ्वम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छध्वम् (इष् [तुदादिः])  अपिण्ढ्वम् / अपिण्ड्ढ्वम् (पिष् [रुधादिः])  अमुष्णीध्वम् (मुष् [क्र्यादिः])  अविष्णीध्वम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयध्वम् / अपोषध्वम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आध्वम् (अस् [अदादिः])  अचकाध्वम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवध्वम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशिध्वम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  असध्वम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यध्वम् / अत्रसध्वम् (त्रस् [दिवादिः])  अयस्यध्वम् / अयसध्वम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिन्ध्वम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयध्वम् / अग्रसध्वम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयध्वम् / अजसध्वम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहध्वम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अधुग्ध्वम् (दुह् [अदादिः])  अधिग्ध्वम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलीढ्वम् (लिह् [अदादिः])  अतृण्ढ्वम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णीध्वम् (ग्रह् [क्र्यादिः])