तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् प्रथम पुरुषः द्विवचनम्


 
अकारान्त
अगर्वयेताम् / अगर्वेताम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयेताम् / अपतेताम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयेताम् (सूत्र [चुरादिः]) 
 
आकारान्त
अगाताम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रेताम् (घ्रा [भ्वादिः])  अयच्छेताम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमेताम् (ध्मा [भ्वादिः])  अपिबेताम् (पा [भ्वादिः])  अमनेताम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठेताम् (स्था [भ्वादिः])  अदरिद्राताम् (दरिद्रा [अदादिः])  अवाताम् (वा [अदादिः])  अजिगाताम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अददाताम् (दा [जुहोत्यादिः])  अदधाताम् (धा [जुहोत्यादिः])  अजिहाताम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहाताम् (हा [जुहोत्यादिः])  अमायेताम् (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानाताम् (ज्ञा [क्र्यादिः])  अज्ञपयेताम् / अज्ञापयेताम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयेताम् (कामि [भ्वादिः])  अजयेताम् (जि [भ्वादिः])  आयाताम् (इ-अदादिः-इण्-गतौ [अदादिः])  अचिक्याताम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिण्वाताम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियेताम् (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयेताम् / अचययेताम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयेताम् / अचाययेताम् / अचयेताम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयेताम् (नी [भ्वादिः])  अदीध्याताम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवियाताम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशयाताम् (शी [अदादिः])  अबिभ्याताम् (भी [जुहोत्यादिः])  अजिह्रियाताम् (ह्री [जुहोत्यादिः])  अक्रीणाताम् (क्री [क्र्यादिः])  अक्षीणाताम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनाताम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवेताम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृण्वाताम् (श्रु [भ्वादिः])  और्णुवाताम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुवाताम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवाताम् (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवाताम् (स्तु [अदादिः])  अह्नुवाताम् (ह्नु [अदादिः])  अजुह्वाताम् (हु [जुहोत्यादिः])  अदुन्वाताम् (दु [स्वादिः])  असुन्वाताम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवेताम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनाताम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयेताम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रुवाताम् (ब्रू [अदादिः])  असुवाताम् (सू [अदादिः])  अधून्वाताम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवेताम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनाताम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनाताम् (लू [क्र्यादिः])  अभावयेताम् / अभवेताम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयेताम् / अभवेताम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छेताम् / आर्च्छेताम् (ऋ [भ्वादिः])  अधावेताम् / असरेताम् (सृ [भ्वादिः])  अहरेताम् (हृ [भ्वादिः])  ऐय्राताम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभ्राताम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृण्वाताम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियेताम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुर्वाताम् (कृ [तनादिः])  अवृणाताम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयेताम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरेताम् (तॄ [भ्वादिः])  अपिपुराताम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्येताम् (जॄ [दिवादिः])  अकिरेताम् (कॄ [तुदादिः])  अगृणाताम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयेताम् (पॄ [चुरादिः]) 
 
एकारान्त
अवयेताम् (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायेताम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्येताम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुवाताम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चेताम् (अञ्च् [भ्वादिः])  अपचेताम् (पच् [भ्वादिः])  अपृचाताम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवचाताम् (वच् [अदादिः])  अमुञ्चेताम् (मुच् [तुदादिः])  अविचेताम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविञ्चाताम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छेताम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छेताम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छेताम् / आर्च्छेताम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायेताम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जेताम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजेताम् (रञ्ज् [भ्वादिः])  असज्जेताम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजेताम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजेताम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिञ्जाताम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिञ्जाताम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमार्जाताम् / अमृजाताम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृजाताम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिञ्जाताम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिजाताम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्येताम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जेताम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जेताम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभञ्जाताम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुञ्जाताम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयेताम् / अयोजेताम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटेताम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठेताम् (पठ् [भ्वादिः]) 
 
डकारान्त
ऐडाताम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णाताम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयेताम् / अकुण्डेताम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयेताम् (तड् [चुरादिः]) 
 
णकारान्त
अपणायेताम् (पण् [भ्वादिः])  आर्ण्वाताम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षण्वाताम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेण्वाताम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असंस्ताताम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्ताताम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयेताम् (कॄत् [चुरादिः])  अचेतयेताम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयेताम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयेताम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्देताम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्देताम् (क्रन्द् [भ्वादिः])  अक्ष्वेदेताम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदेताम् (मुद् [भ्वादिः])  अमेदेताम् (मिद् [भ्वादिः])  अवन्देताम् (वन्द् [भ्वादिः])  अशीयेताम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदेताम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आदाताम् (अद् [अदादिः])  अरुदाताम् (रुद् [अदादिः])  अविदाताम् (विद् [अदादिः])  अमेद्येताम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदेताम् (तुद् [तुदादिः])  अशीयेताम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदेताम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्दाताम् (भिद् [रुधादिः]) 
 
धकारान्त
अविध्येताम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुवाताम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्धाताम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्धाताम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नाताम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायेताम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अघ्नाताम् (हन् [अदादिः])  अजज्ञाताम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधनाताम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायेताम् (जन् [दिवादिः])  अतन्वाताम् (तन् [तनादिः]) 
 
पकारान्त
अकल्पेताम् (कृप् [भ्वादिः])  अगोपायेताम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायेताम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्येताम् (पुष्प् [दिवादिः])  अकल्पयेताम् / अकल्पेताम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयेताम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफेताम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फेताम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फेताम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भेताम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुवाताम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नाताम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्रम्येताम् / अक्रमेताम् (क्रम् [भ्वादिः])  अगच्छेताम् (गम् [भ्वादिः])  अभ्राम्येताम् / अभ्रमेताम् (भ्रम् [भ्वादिः])  अयच्छेताम् (यम् [भ्वादिः])  अक्लाम्येताम् / अक्लामेताम् (क्लम् [दिवादिः])  अशाम्येताम् (शम् [दिवादिः])  अचम्नुवाताम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐराताम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतुराताम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयेताम् (चुर् [चुरादिः])  अपूरयेताम् / अपूरेताम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयेताम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलेताम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृण्वाताम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिन्वाताम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवेताम् (ष्ठिव् [भ्वादिः])  अदीव्येताम् (दिव् [दिवादिः])  अष्ठीव्येताम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनाताम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्येताम् (दृश् [भ्वादिः])  अदशेताम् (दंश् [भ्वादिः])  अभ्राश्येताम् / अभ्राशेताम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्येताम् / अभ्लाशेताम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐशाताम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औशाताम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्येताम् (भ्रंश् [दिवादिः])  अदाश्नुवाताम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशेताम् (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुवाताम् / आक्षेताम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्येताम् / अलषेताम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचक्षाताम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षाताम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विषाताम् (द्विष् [अदादिः])  अदिधिषाताम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविषाताम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छेताम् (इष् [तुदादिः])  अपिंषाताम् (पिष् [रुधादिः])  अमुष्णाताम् (मुष् [क्र्यादिः])  अविष्णाताम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयेताम् / अपोषेताम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आसाताम् (अस् [अदादिः])  अचकासाताम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवसाताम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशासाताम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  अससाताम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्येताम् / अत्रसेताम् (त्रस् [दिवादिः])  अयस्येताम् / अयसेताम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंसाताम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयेताम् / अग्रसेताम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयेताम् / अजसेताम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहेताम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुहाताम् (दुह् [अदादिः])  अदिहाताम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलिहाताम् (लिह् [अदादिः])  अतृंहाताम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णाताम् (ग्रह् [क्र्यादिः])