तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् उत्तम पुरुषः बहुवचनम्


 
अकारान्त
अगर्वयामहि / अगर्वामहि (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयामहि / अपतामहि (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयामहि (सूत्र [चुरादिः]) 
 
आकारान्त
अगामहि (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रामहि (घ्रा [भ्वादिः])  अयच्छामहि (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमामहि (ध्मा [भ्वादिः])  अपिबामहि (पा [भ्वादिः])  अमनामहि (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठामहि (स्था [भ्वादिः])  अदरिद्रिमहि (दरिद्रा [अदादिः])  अवामहि (वा [अदादिः])  अजिगीमहि (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अदद्महि (दा [जुहोत्यादिः])  अदध्महि (धा [जुहोत्यादिः])  अजिहीमहि (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहिमहि / अजहीमहि (हा [जुहोत्यादिः])  अमायामहि (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानीमहि (ज्ञा [क्र्यादिः])  अज्ञपयामहि / अज्ञापयामहि (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयामहि (कामि [भ्वादिः])  अजयामहि (जि [भ्वादिः])  ऐमहि (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकिमहि (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिण्महि / अक्षिणुमहि (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियामहि (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयामहि / अचययामहि (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयामहि / अचाययामहि / अचयामहि (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयामहि (नी [भ्वादिः])  अदीधीमहि (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवीमहि (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशेमहि (शी [अदादिः])  अबिभिमहि / अबिभीमहि (भी [जुहोत्यादिः])  अजिह्रीमहि (ह्री [जुहोत्यादिः])  अक्रीणीमहि (क्री [क्र्यादिः])  अक्षीणीमहि (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनीमहि (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवामहि (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृण्महि / अशृणुमहि (श्रु [भ्वादिः])  और्णुमहि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुमहि (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवीमहि / अरुमहि (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवीमहि / अस्तुमहि (स्तु [अदादिः])  अह्नुमहि (ह्नु [अदादिः])  अजुहुमहि (हु [जुहोत्यादिः])  अदुन्महि / अदुनुमहि (दु [स्वादिः])  असुन्महि / असुनुमहि (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवामहि (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनीमहि (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयामहि (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रूमहि (ब्रू [अदादिः])  असूमहि (सू [अदादिः])  अधून्महि / अधूनुमहि (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवामहि (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनीमहि (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनीमहि (लू [क्र्यादिः])  अभावयामहि / अभवामहि (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयामहि / अभवामहि (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छामहि / आर्च्छामहि (ऋ [भ्वादिः])  अधावामहि / असरामहि (सृ [भ्वादिः])  अहरामहि (हृ [भ्वादिः])  ऐयृमहि (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभृमहि (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृण्महि / अदृणुमहि (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियामहि (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुर्महि (कृ [तनादिः])  अवृणीमहि (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयामहि (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरामहि (तॄ [भ्वादिः])  अपिपूर्महि (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यामहि (जॄ [दिवादिः])  अकिरामहि (कॄ [तुदादिः])  अगृणीमहि (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयामहि (पॄ [चुरादिः]) 
 
एकारान्त
अवयामहि (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायामहि (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यामहि (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुमहि (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चामहि (अञ्च् [भ्वादिः])  अपचामहि (पच् [भ्वादिः])  अपृच्महि (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवच्महि (वच् [अदादिः])  अमुञ्चामहि (मुच् [तुदादिः])  अविचामहि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविञ्च्महि (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छामहि (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छामहि (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छामहि / आर्च्छामहि (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायामहि (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जामहि (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजामहि (रञ्ज् [भ्वादिः])  असज्जामहि (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजामहि (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजामहि (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिञ्ज्महि (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिञ्ज्महि (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमृज्महि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृज्महि (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिञ्ज्महि (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिज्महि (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यामहि (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जामहि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जामहि (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभञ्ज्महि (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुञ्ज्महि (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयामहि / अयोजामहि (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटामहि (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठामहि (पठ् [भ्वादिः]) 
 
डकारान्त
ऐड्महि (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णीमहि (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयामहि / अकुण्डामहि (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयामहि (तड् [चुरादिः]) 
 
णकारान्त
अपणायामहि (पण् [भ्वादिः])  आर्णुमहि (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षण्महि / अक्षणुमहि (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेण्महि / अक्षेणुमहि (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असंस्त्महि (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्त्महि (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयामहि (कॄत् [चुरादिः])  अचेतयामहि (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयामहि (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयामहि (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दामहि (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दामहि (क्रन्द् [भ्वादिः])  अक्ष्वेदामहि (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदामहि (मुद् [भ्वादिः])  अमेदामहि (मिद् [भ्वादिः])  अवन्दामहि (वन्द् [भ्वादिः])  अशीयामहि (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदामहि (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आद्महि (अद् [अदादिः])  अरुदिमहि (रुद् [अदादिः])  अविद्महि (विद् [अदादिः])  अमेद्यामहि (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदामहि (तुद् [तुदादिः])  अशीयामहि (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदामहि (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्द्महि (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यामहि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुमहि (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्ध्महि (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्ध्महि (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नीमहि (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायामहि (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहन्महि (हन् [अदादिः])  अजजन्महि (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधन्महि (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायामहि (जन् [दिवादिः])  अतन्महि / अतनुमहि (तन् [तनादिः]) 
 
पकारान्त
अकल्पामहि (कृप् [भ्वादिः])  अगोपायामहि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायामहि (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यामहि (पुष्प् [दिवादिः])  अकल्पयामहि / अकल्पामहि (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयामहि (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफामहि (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फामहि (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फामहि (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भामहि (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुमहि (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नीमहि (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्रम्यामहि / अक्रमामहि (क्रम् [भ्वादिः])  अगच्छामहि (गम् [भ्वादिः])  अभ्राम्यामहि / अभ्रमामहि (भ्रम् [भ्वादिः])  अयच्छामहि (यम् [भ्वादिः])  अक्लाम्यामहि / अक्लामामहि (क्लम् [दिवादिः])  अशाम्यामहि (शम् [दिवादिः])  अचम्नुमहि (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐर्महि (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतूर्महि (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयामहि (चुर् [चुरादिः])  अपूरयामहि / अपूरामहि (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयामहि (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलामहि (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृण्महि / अकृणुमहि (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिन्महि / अधिनुमहि (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवामहि (ष्ठिव् [भ्वादिः])  अदीव्यामहि (दिव् [दिवादिः])  अष्ठीव्यामहि (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनीमहि (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यामहि (दृश् [भ्वादिः])  अदशामहि (दंश् [भ्वादिः])  अभ्राश्यामहि / अभ्राशामहि (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यामहि / अभ्लाशामहि (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐश्महि (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औश्महि (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यामहि (भ्रंश् [दिवादिः])  अदाश्नुमहि (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशामहि (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुमहि / आक्षामहि (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यामहि / अलषामहि (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचक्ष्महि (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षिमहि (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विष्महि (द्विष् [अदादिः])  अदिधिष्महि (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविष्महि (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छामहि (इष् [तुदादिः])  अपिंष्महि (पिष् [रुधादिः])  अमुष्णीमहि (मुष् [क्र्यादिः])  अविष्णीमहि (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयामहि / अपोषामहि (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आस्महि (अस् [अदादिः])  अचकास्महि (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवस्महि (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशिष्महि (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  असस्महि (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यामहि / अत्रसामहि (त्रस् [दिवादिः])  अयस्यामहि / अयसामहि (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंस्महि (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयामहि / अग्रसामहि (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयामहि / अजसामहि (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहामहि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुह्महि (दुह् [अदादिः])  अदिह्महि (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलिह्महि (लिह् [अदादिः])  अतृंह्महि (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णीमहि (ग्रह् [क्र्यादिः])