तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् मध्यम पुरुषः एकवचनम्


 
आकारान्त
जीयाः (ज्या-क्र्यादिः-ज्या-वयोहानौ [क्र्यादिः-अनिट्])  ज्ञेयाः / ज्ञायाः (ज्ञा [क्र्यादिः-अनिट्])  देयाः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्र्याः (दरिद्रा [अदादिः-सेट्])  देयाः (दा [जुहोत्यादिः-अनिट्])  वायाः (वा [अदादिः-अनिट्]) 
 
इकारान्त
जीयाः (जि [भ्वादिः-अनिट्])  मायाः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रीयाः (श्रि [भ्वादिः-सेट्])  शूयाः (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रीयाः (क्री [क्र्यादिः-अनिट्])  नीयाः (नी [भ्वादिः-अनिट्])  मायाः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णूयाः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  दूयाः (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नूयाः (नु [अदादिः-सेट्]) 
 
ऊकारान्त
धूयाः (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  उच्याः (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
अर्याः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः-अनिट्])  क्रियाः (कृ [तनादिः-अनिट्])  जागर्याः (जागृ [अदादिः-सेट्])  व्रियाः (वृ [स्वादिः-सेट्])  स्वर्याः (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्])  स्तर्याः (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
तीर्याः (तॄ [भ्वादिः-सेट्])  पूर्याः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः-सेट्])  स्तीर्याः (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
धेयाः (धे [भ्वादिः-अनिट्])  ऊयाः (वे [भ्वादिः-अनिट्])  वीयाः (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  हूयाः (ह्वे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गेयाः (गै [भ्वादिः-अनिट्])  श्रेयाः / श्रायाः (श्रै-भ्वादिः-श्रै-पाके [भ्वादिः-अनिट्]) 
 
ओकारान्त
शायाः (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
त्विष्याः (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिश्याः (दिश् [तुदादिः-अनिट्])  मिद्याः (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिच्याः (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्याः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विज्याः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्]) 
 
उदुपधा
गुह्याः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोर्याः (चुर् [चुरादिः-सेट्])  दुह्याः (दुह् [अदादिः-अनिट्]) 
 
चकारान्त
त्वच्याः (त्वञ्च्-भ्वादिः-त्वञ्चुँ-गत्यर्थः [भ्वादिः-सेट्])  पच्याः (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
वीयाः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  भृज्ज्याः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  इज्याः (यज् [भ्वादिः-अनिट्])  रज्याः (रञ्ज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठ्याः (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
बध्याः (बन्ध् [क्र्यादिः-अनिट्])  विध्याः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
खायाः / खन्याः (खन् [भ्वादिः-सेट्])  सायाः / सन्याः (सन्-भ्वादिः-षनँ-सम्भक्तौ [भ्वादिः-सेट्])  सायाः / सन्याः (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्])  वध्याः (हन् [अदादिः-अनिट्]) 
 
पकारान्त
सुप्याः (स्वप् [अदादिः-अनिट्]) 
 
फकारान्त
तृफ्याः (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः-सेट्]) 
 
शकारान्त
भ्रश्याः (भ्रंश् [दिवादिः-सेट्]) 
 
सकारान्त
भूयाः (अस् [अदादिः-सेट्]) 
 
हकारान्त
गृह्याः (ग्रह् [क्र्यादिः-सेट्])  उह्याः (वह् [भ्वादिः-अनिट्])