तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् प्रथम पुरुषः बहुवचनम्


 
आकारान्त
जीयासुः (ज्या-क्र्यादिः-ज्या-वयोहानौ [क्र्यादिः-अनिट्])  ज्ञेयासुः / ज्ञायासुः (ज्ञा [क्र्यादिः-अनिट्])  देयासुः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्र्यासुः (दरिद्रा [अदादिः-सेट्])  देयासुः (दा [जुहोत्यादिः-अनिट्])  वायासुः (वा [अदादिः-अनिट्]) 
 
इकारान्त
जीयासुः (जि [भ्वादिः-अनिट्])  मायासुः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रीयासुः (श्रि [भ्वादिः-सेट्])  शूयासुः (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रीयासुः (क्री [क्र्यादिः-अनिट्])  नीयासुः (नी [भ्वादिः-अनिट्])  मायासुः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णूयासुः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  दूयासुः (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नूयासुः (नु [अदादिः-सेट्]) 
 
ऊकारान्त
धूयासुः (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  उच्यासुः (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
अर्यासुः (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः-अनिट्])  क्रियासुः (कृ [तनादिः-अनिट्])  जागर्यासुः (जागृ [अदादिः-सेट्])  व्रियासुः (वृ [स्वादिः-सेट्])  स्वर्यासुः (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्])  स्तर्यासुः (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
तीर्यासुः (तॄ [भ्वादिः-सेट्])  पूर्यासुः (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः-सेट्])  स्तीर्यासुः (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
धेयासुः (धे [भ्वादिः-अनिट्])  ऊयासुः (वे [भ्वादिः-अनिट्])  वीयासुः (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  हूयासुः (ह्वे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गेयासुः (गै [भ्वादिः-अनिट्])  श्रेयासुः / श्रायासुः (श्रै-भ्वादिः-श्रै-पाके [भ्वादिः-अनिट्]) 
 
ओकारान्त
शायासुः (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
त्विष्यासुः (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिश्यासुः (दिश् [तुदादिः-अनिट्])  मिद्यासुः (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिच्यासुः (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्यासुः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विज्यासुः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्]) 
 
उदुपधा
गुह्यासुः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोर्यासुः (चुर् [चुरादिः-सेट्])  दुह्यासुः (दुह् [अदादिः-अनिट्]) 
 
चकारान्त
त्वच्यासुः (त्वञ्च्-भ्वादिः-त्वञ्चुँ-गत्यर्थः [भ्वादिः-सेट्])  पच्यासुः (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
वीयासुः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  भृज्ज्यासुः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  इज्यासुः (यज् [भ्वादिः-अनिट्])  रज्यासुः (रञ्ज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठ्यासुः (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
बध्यासुः (बन्ध् [क्र्यादिः-अनिट्])  विध्यासुः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
खायासुः / खन्यासुः (खन् [भ्वादिः-सेट्])  सायासुः / सन्यासुः (सन्-भ्वादिः-षनँ-सम्भक्तौ [भ्वादिः-सेट्])  सायासुः / सन्यासुः (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्])  वध्यासुः (हन् [अदादिः-अनिट्]) 
 
पकारान्त
सुप्यासुः (स्वप् [अदादिः-अनिट्]) 
 
फकारान्त
तृफ्यासुः (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः-सेट्]) 
 
शकारान्त
भ्रश्यासुः (भ्रंश् [दिवादिः-सेट्]) 
 
सकारान्त
भूयासुः (अस् [अदादिः-सेट्]) 
 
हकारान्त
गृह्यासुः (ग्रह् [क्र्यादिः-सेट्])  उह्यासुः (वह् [भ्वादिः-अनिट्])