तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् प्रथम पुरुषः एकवचनम्


 
आकारान्त
जीयात् / जीयाद् (ज्या-क्र्यादिः-ज्या-वयोहानौ [क्र्यादिः-अनिट्])  ज्ञेयात् / ज्ञेयाद् / ज्ञायात् / ज्ञायाद् (ज्ञा [क्र्यादिः-अनिट्])  देयात् / देयाद् (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्र्यात् / दरिद्र्याद् (दरिद्रा [अदादिः-सेट्])  देयात् / देयाद् (दा [जुहोत्यादिः-अनिट्])  वायात् / वायाद् (वा [अदादिः-अनिट्]) 
 
इकारान्त
जीयात् / जीयाद् (जि [भ्वादिः-अनिट्])  मायात् / मायाद् (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रीयात् / श्रीयाद् (श्रि [भ्वादिः-सेट्])  शूयात् / शूयाद् (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रीयात् / क्रीयाद् (क्री [क्र्यादिः-अनिट्])  नीयात् / नीयाद् (नी [भ्वादिः-अनिट्])  मायात् / मायाद् (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णूयात् / ऊर्णूयाद् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  दूयात् / दूयाद् (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नूयात् / नूयाद् (नु [अदादिः-सेट्]) 
 
ऊकारान्त
धूयात् / धूयाद् (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  उच्यात् / उच्याद् (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
अर्यात् / अर्याद् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः-अनिट्])  क्रियात् / क्रियाद् (कृ [तनादिः-अनिट्])  जागर्यात् / जागर्याद् (जागृ [अदादिः-सेट्])  व्रियात् / व्रियाद् (वृ [स्वादिः-सेट्])  स्वर्यात् / स्वर्याद् (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्])  स्तर्यात् / स्तर्याद् (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
तीर्यात् / तीर्याद् (तॄ [भ्वादिः-सेट्])  पूर्यात् / पूर्याद् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः-सेट्])  स्तीर्यात् / स्तीर्याद् (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
धेयात् / धेयाद् (धे [भ्वादिः-अनिट्])  ऊयात् / ऊयाद् (वे [भ्वादिः-अनिट्])  वीयात् / वीयाद् (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  हूयात् / हूयाद् (ह्वे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गेयात् / गेयाद् (गै [भ्वादिः-अनिट्])  श्रेयात् / श्रेयाद् / श्रायात् / श्रायाद् (श्रै-भ्वादिः-श्रै-पाके [भ्वादिः-अनिट्]) 
 
ओकारान्त
शायात् / शायाद् (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
त्विष्यात् / त्विष्याद् (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिश्यात् / दिश्याद् (दिश् [तुदादिः-अनिट्])  मिद्यात् / मिद्याद् (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिच्यात् / रिच्याद् (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्यात् / लिप्याद् (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विज्यात् / विज्याद् (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्]) 
 
उदुपधा
गुह्यात् / गुह्याद् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोर्यात् / चोर्याद् (चुर् [चुरादिः-सेट्])  दुह्यात् / दुह्याद् (दुह् [अदादिः-अनिट्]) 
 
चकारान्त
त्वच्यात् / त्वच्याद् (त्वञ्च्-भ्वादिः-त्वञ्चुँ-गत्यर्थः [भ्वादिः-सेट्])  पच्यात् / पच्याद् (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
वीयात् / वीयाद् (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  भृज्ज्यात् / भृज्ज्याद् (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  इज्यात् / इज्याद् (यज् [भ्वादिः-अनिट्])  रज्यात् / रज्याद् (रञ्ज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठ्यात् / पठ्याद् (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
बध्यात् / बध्याद् (बन्ध् [क्र्यादिः-अनिट्])  विध्यात् / विध्याद् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
खायात् / खायाद् / खन्यात् / खन्याद् (खन् [भ्वादिः-सेट्])  सायात् / सायाद् / सन्यात् / सन्याद् (सन्-भ्वादिः-षनँ-सम्भक्तौ [भ्वादिः-सेट्])  सायात् / सायाद् / सन्यात् / सन्याद् (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्])  वध्यात् / वध्याद् (हन् [अदादिः-अनिट्]) 
 
पकारान्त
सुप्यात् / सुप्याद् (स्वप् [अदादिः-अनिट्]) 
 
फकारान्त
तृफ्यात् / तृफ्याद् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः-सेट्]) 
 
शकारान्त
भ्रश्यात् / भ्रश्याद् (भ्रंश् [दिवादिः-सेट्]) 
 
सकारान्त
भूयात् / भूयाद् (अस् [अदादिः-सेट्]) 
 
हकारान्त
गृह्यात् / गृह्याद् (ग्रह् [क्र्यादिः-सेट्])  उह्यात् / उह्याद् (वह् [भ्वादिः-अनिट्])