तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् मध्यम पुरुषः बहुवचनम्


 
आकारान्त
दासीध्वम् (दा [जुहोत्यादिः-अनिट्]) 
 
इकारान्त
मासीध्वम् (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिषीढ्वम् / श्रयिषीध्वम् (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेषीढ्वम् (क्री [क्र्यादिः-अनिट्])  दासीध्वम् (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  नेषीढ्वम् (नी [भ्वादिः-अनिट्])  मासीध्वम् (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लासीध्वम् / लेषीढ्वम् (ली [दिवादिः-अनिट्])  शयिषीढ्वम् / शयिषीध्वम् (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  कुषीढ्वम् (कु-तुदादिः-कुङ्-शब्दे [तुदादिः-अनिट्]) 
 
ऊकारान्त
वक्षीध्वम् (ब्रू [अदादिः-सेट्])  सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम् (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कृषीढ्वम् (कृ [तनादिः-अनिट्])  वरिषीढ्वम् / वरिषीध्वम् / वृषीढ्वम् (वृ [स्वादिः-सेट्])  स्तरिषीढ्वम् / स्तरिषीध्वम् / स्तृषीढ्वम् (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
स्तरिषीढ्वम् / स्तरिषीध्वम् / स्तीर्षीढ्वम् (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
वासीध्वम् (वे [भ्वादिः-अनिट्])  व्येषीढ्वम् / व्यासीध्वम् (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  ह्वेषीढ्वम् / ह्वासीध्वम् (ह्वे [भ्वादिः-अनिट्]) 
 
इदुपधा
त्विक्षीध्वम् (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिक्षीध्वम् (दिश् [तुदादिः-अनिट्])  मेदिषीध्वम् (मिद् [भ्वादिः-सेट्])  मेदिषीध्वम् (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिक्षीध्वम् (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्सीध्वम् (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विक्षीध्वम् (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिषीध्वम् (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्]) 
 
उदुपधा
गूहिषीढ्वम् / गूहिषीध्वम् / घुक्षीध्वम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  गुरिषीढ्वम् / गुरिषीध्वम् (गुर्-तुदादिः-गुरीँ-उद्यमने [तुदादिः-सेट्])  चोरयिषीढ्वम् / चोरयिषीध्वम् (चुर् [चुरादिः-सेट्])  धुक्षीध्वम् (दुह् [अदादिः-अनिट्])  भुत्सीध्वम् (बुध् [दिवादिः-अनिट्])  मोदिषीध्वम् (मुद् [भ्वादिः-सेट्])  युत्सीध्वम् (युध् [दिवादिः-अनिट्]) 
 
ऋदुपधा
कल्पिषीध्वम् / कॢप्सीध्वम् (कृप् [भ्वादिः-वेट्])  वर्तिषीध्वम् (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्षीध्वम् (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्षीध्वम् / भ्रक्षीध्वम् (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्षीध्वम् (यज् [भ्वादिः-अनिट्])  रङ्क्षीध्वम् (रञ्ज् [भ्वादिः-अनिट्]) 
 
दकारान्त
पत्सीध्वम् (पद्-दिवादिः-पदँ-गतौ [दिवादिः-अनिट्])  वन्दिषीध्वम् (वन्द् [भ्वादिः-सेट्]) 
 
धकारान्त
एधिषीध्वम् (एध् [भ्वादिः-सेट्])  बाधिषीध्वम् (बाध् [भ्वादिः-सेट्]) 
 
नकारान्त
खनिषीध्वम् (खन् [भ्वादिः-सेट्])  मंसीध्वम् (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्])  सनिषीध्वम् (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्]) 
 
बकारान्त
क्लीबिषीध्वम् (क्लीब्-भ्वादिः-क्लीबृँ-अधार्ष्ठ्ये [भ्वादिः-सेट्]) 
 
भकारान्त
लप्सीध्वम् (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
रंसीध्वम् (रम् [भ्वादिः-अनिट्]) 
 
यकारान्त
पूयिषीढ्वम् / पूयिषीध्वम् (पूय्-भ्वादिः-पूयीँ-विशरणे-दुर्गन्धे-च [भ्वादिः-सेट्]) 
 
हकारान्त
ग्रहीषीढ्वम् / ग्रहीषीध्वम् (ग्रह् [क्र्यादिः-सेट्])  वक्षीध्वम् (वह् [भ्वादिः-अनिट्])