तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् मध्यम पुरुषः द्विवचनम्


 
आकारान्त
दासीयास्थाम् (दा [जुहोत्यादिः-अनिट्]) 
 
इकारान्त
मासीयास्थाम् (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिषीयास्थाम् (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेषीयास्थाम् (क्री [क्र्यादिः-अनिट्])  दासीयास्थाम् (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  नेषीयास्थाम् (नी [भ्वादिः-अनिट्])  मासीयास्थाम् (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लासीयास्थाम् / लेषीयास्थाम् (ली [दिवादिः-अनिट्])  शयिषीयास्थाम् (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  कुषीयास्थाम् (कु-तुदादिः-कुङ्-शब्दे [तुदादिः-अनिट्]) 
 
ऊकारान्त
वक्षीयास्थाम् (ब्रू [अदादिः-सेट्])  सविषीयास्थाम् / सोषीयास्थाम् (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कृषीयास्थाम् (कृ [तनादिः-अनिट्])  वरिषीयास्थाम् / वृषीयास्थाम् (वृ [स्वादिः-सेट्])  स्तरिषीयास्थाम् / स्तृषीयास्थाम् (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
स्तरिषीयास्थाम् / स्तीर्षीयास्थाम् (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
वासीयास्थाम् (वे [भ्वादिः-अनिट्])  व्येषीयास्थाम् / व्यासीयास्थाम् (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  ह्वेषीयास्थाम् / ह्वासीयास्थाम् (ह्वे [भ्वादिः-अनिट्]) 
 
इदुपधा
त्विक्षीयास्थाम् (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिक्षीयास्थाम् (दिश् [तुदादिः-अनिट्])  मेदिषीयास्थाम् (मिद् [भ्वादिः-सेट्])  मेदिषीयास्थाम् (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिक्षीयास्थाम् (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्सीयास्थाम् (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विक्षीयास्थाम् (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिषीयास्थाम् (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्]) 
 
उदुपधा
गूहिषीयास्थाम् / घुक्षीयास्थाम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  गुरिषीयास्थाम् (गुर्-तुदादिः-गुरीँ-उद्यमने [तुदादिः-सेट्])  चोरयिषीयास्थाम् (चुर् [चुरादिः-सेट्])  धुक्षीयास्थाम् (दुह् [अदादिः-अनिट्])  भुत्सीयास्थाम् (बुध् [दिवादिः-अनिट्])  मोदिषीयास्थाम् (मुद् [भ्वादिः-सेट्])  युत्सीयास्थाम् (युध् [दिवादिः-अनिट्]) 
 
ऋदुपधा
कल्पिषीयास्थाम् / कॢप्सीयास्थाम् (कृप् [भ्वादिः-वेट्])  वर्तिषीयास्थाम् (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्षीयास्थाम् (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्षीयास्थाम् / भ्रक्षीयास्थाम् (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्षीयास्थाम् (यज् [भ्वादिः-अनिट्])  रङ्क्षीयास्थाम् (रञ्ज् [भ्वादिः-अनिट्]) 
 
दकारान्त
पत्सीयास्थाम् (पद्-दिवादिः-पदँ-गतौ [दिवादिः-अनिट्])  वन्दिषीयास्थाम् (वन्द् [भ्वादिः-सेट्]) 
 
धकारान्त
एधिषीयास्थाम् (एध् [भ्वादिः-सेट्])  बाधिषीयास्थाम् (बाध् [भ्वादिः-सेट्]) 
 
नकारान्त
खनिषीयास्थाम् (खन् [भ्वादिः-सेट्])  मंसीयास्थाम् (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्])  सनिषीयास्थाम् (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्]) 
 
बकारान्त
क्लीबिषीयास्थाम् (क्लीब्-भ्वादिः-क्लीबृँ-अधार्ष्ठ्ये [भ्वादिः-सेट्]) 
 
भकारान्त
लम्प्सीयास्थाम् (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
रंसीयास्थाम् (रम् [भ्वादिः-अनिट्]) 
 
यकारान्त
पूयिषीयास्थाम् (पूय्-भ्वादिः-पूयीँ-विशरणे-दुर्गन्धे-च [भ्वादिः-सेट्]) 
 
हकारान्त
ग्रहीषीयास्थाम् (ग्रह् [क्र्यादिः-सेट्])  वक्षीयास्थाम् (वह् [भ्वादिः-अनिट्])