तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् प्रथम पुरुषः बहुवचनम्


 
आकारान्त
दासीरन् (दा [जुहोत्यादिः-अनिट्]) 
 
इकारान्त
मासीरन् (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिषीरन् (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेषीरन् (क्री [क्र्यादिः-अनिट्])  दासीरन् (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  नेषीरन् (नी [भ्वादिः-अनिट्])  मासीरन् (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लासीरन् / लेषीरन् (ली [दिवादिः-अनिट्])  शयिषीरन् (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविषीरन् / ऊर्णविषीरन् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  कुषीरन् (कु-तुदादिः-कुङ्-शब्दे [तुदादिः-अनिट्]) 
 
ऊकारान्त
वक्षीरन् (ब्रू [अदादिः-सेट्])  सविषीरन् / सोषीरन् (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कृषीरन् (कृ [तनादिः-अनिट्])  वरिषीरन् / वृषीरन् (वृ [स्वादिः-सेट्])  स्तरिषीरन् / स्तृषीरन् (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
स्तरिषीरन् / स्तीर्षीरन् (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
वासीरन् (वे [भ्वादिः-अनिट्])  व्येषीरन् / व्यासीरन् (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  ह्वेषीरन् / ह्वासीरन् (ह्वे [भ्वादिः-अनिट्]) 
 
इदुपधा
त्विक्षीरन् (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिक्षीरन् (दिश् [तुदादिः-अनिट्])  मेदिषीरन् (मिद् [भ्वादिः-सेट्])  मेदिषीरन् (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिक्षीरन् (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्सीरन् (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विक्षीरन् (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिषीरन् (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्]) 
 
उदुपधा
गूहिषीरन् / घुक्षीरन् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  गुरिषीरन् (गुर्-तुदादिः-गुरीँ-उद्यमने [तुदादिः-सेट्])  चोरयिषीरन् (चुर् [चुरादिः-सेट्])  धुक्षीरन् (दुह् [अदादिः-अनिट्])  भुत्सीरन् (बुध् [दिवादिः-अनिट्])  मोदिषीरन् (मुद् [भ्वादिः-सेट्])  युत्सीरन् (युध् [दिवादिः-अनिट्]) 
 
ऋदुपधा
कल्पिषीरन् / कॢप्सीरन् (कृप् [भ्वादिः-वेट्])  वर्तिषीरन् (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्षीरन् (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्षीरन् / भ्रक्षीरन् (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्षीरन् (यज् [भ्वादिः-अनिट्])  रङ्क्षीरन् (रञ्ज् [भ्वादिः-अनिट्]) 
 
दकारान्त
पत्सीरन् (पद्-दिवादिः-पदँ-गतौ [दिवादिः-अनिट्])  वन्दिषीरन् (वन्द् [भ्वादिः-सेट्]) 
 
धकारान्त
एधिषीरन् (एध् [भ्वादिः-सेट्])  बाधिषीरन् (बाध् [भ्वादिः-सेट्]) 
 
नकारान्त
खनिषीरन् (खन् [भ्वादिः-सेट्])  मंसीरन् (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्])  सनिषीरन् (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्]) 
 
बकारान्त
क्लीबिषीरन् (क्लीब्-भ्वादिः-क्लीबृँ-अधार्ष्ठ्ये [भ्वादिः-सेट्]) 
 
भकारान्त
लप्सीरन् (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
रंसीरन् (रम् [भ्वादिः-अनिट्]) 
 
यकारान्त
पूयिषीरन् (पूय्-भ्वादिः-पूयीँ-विशरणे-दुर्गन्धे-च [भ्वादिः-सेट्]) 
 
हकारान्त
ग्रहीषीरन् (ग्रह् [क्र्यादिः-सेट्])  वक्षीरन् (वह् [भ्वादिः-अनिट्])