तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् प्रथम पुरुषः एकवचनम्


 
आकारान्त
दासीष्ट (दा [जुहोत्यादिः-अनिट्]) 
 
इकारान्त
मासीष्ट (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिषीष्ट (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेषीष्ट (क्री [क्र्यादिः-अनिट्])  दासीष्ट (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  नेषीष्ट (नी [भ्वादिः-अनिट्])  मासीष्ट (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लासीष्ट / लेषीष्ट (ली [दिवादिः-अनिट्])  शयिषीष्ट (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविषीष्ट / ऊर्णविषीष्ट (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  कुषीष्ट (कु-तुदादिः-कुङ्-शब्दे [तुदादिः-अनिट्]) 
 
ऊकारान्त
वक्षीष्ट (ब्रू [अदादिः-सेट्])  सविषीष्ट / सोषीष्ट (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कृषीष्ट (कृ [तनादिः-अनिट्])  वरिषीष्ट / वृषीष्ट (वृ [स्वादिः-सेट्])  स्तरिषीष्ट / स्तृषीष्ट (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
स्तरिषीष्ट / स्तीर्षीष्ट (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
वासीष्ट (वे [भ्वादिः-अनिट्])  व्येषीष्ट / व्यासीष्ट (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  ह्वेषीष्ट / ह्वासीष्ट (ह्वे [भ्वादिः-अनिट्]) 
 
इदुपधा
त्विक्षीष्ट (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिक्षीष्ट (दिश् [तुदादिः-अनिट्])  मेदिषीष्ट (मिद् [भ्वादिः-सेट्])  मेदिषीष्ट (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिक्षीष्ट (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्सीष्ट (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विक्षीष्ट (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिषीष्ट (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्]) 
 
उदुपधा
गूहिषीष्ट / घुक्षीष्ट (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  गुरिषीष्ट (गुर्-तुदादिः-गुरीँ-उद्यमने [तुदादिः-सेट्])  चोरयिषीष्ट (चुर् [चुरादिः-सेट्])  धुक्षीष्ट (दुह् [अदादिः-अनिट्])  भुत्सीष्ट (बुध् [दिवादिः-अनिट्])  मोदिषीष्ट (मुद् [भ्वादिः-सेट्])  युत्सीष्ट (युध् [दिवादिः-अनिट्]) 
 
ऋदुपधा
कल्पिषीष्ट / कॢप्सीष्ट (कृप् [भ्वादिः-वेट्])  वर्तिषीष्ट (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्षीष्ट (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्षीष्ट / भ्रक्षीष्ट (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्षीष्ट (यज् [भ्वादिः-अनिट्])  रङ्क्षीष्ट (रञ्ज् [भ्वादिः-अनिट्]) 
 
दकारान्त
पत्सीष्ट (पद्-दिवादिः-पदँ-गतौ [दिवादिः-अनिट्])  वन्दिषीष्ट (वन्द् [भ्वादिः-सेट्]) 
 
धकारान्त
एधिषीष्ट (एध् [भ्वादिः-सेट्])  बाधिषीष्ट (बाध् [भ्वादिः-सेट्]) 
 
नकारान्त
खनिषीष्ट (खन् [भ्वादिः-सेट्])  मंसीष्ट (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्])  सनिषीष्ट (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्]) 
 
बकारान्त
क्लीबिषीष्ट (क्लीब्-भ्वादिः-क्लीबृँ-अधार्ष्ठ्ये [भ्वादिः-सेट्]) 
 
भकारान्त
लप्सीष्ट (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
रंसीष्ट (रम् [भ्वादिः-अनिट्]) 
 
यकारान्त
पूयिषीष्ट (पूय्-भ्वादिः-पूयीँ-विशरणे-दुर्गन्धे-च [भ्वादिः-सेट्]) 
 
हकारान्त
ग्रहीषीष्ट (ग्रह् [क्र्यादिः-सेट्])  वक्षीष्ट (वह् [भ्वादिः-अनिट्])