तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् उत्तम पुरुषः बहुवचनम्


 
आकारान्त
दासीमहि (दा [जुहोत्यादिः-अनिट्]) 
 
इकारान्त
मासीमहि (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिषीमहि (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेषीमहि (क्री [क्र्यादिः-अनिट्])  दासीमहि (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  नेषीमहि (नी [भ्वादिः-अनिट्])  मासीमहि (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लासीमहि / लेषीमहि (ली [दिवादिः-अनिट्])  शयिषीमहि (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविषीमहि / ऊर्णविषीमहि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  कुषीमहि (कु-तुदादिः-कुङ्-शब्दे [तुदादिः-अनिट्]) 
 
ऊकारान्त
वक्षीमहि (ब्रू [अदादिः-सेट्])  सविषीमहि / सोषीमहि (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कृषीमहि (कृ [तनादिः-अनिट्])  वरिषीमहि / वृषीमहि (वृ [स्वादिः-सेट्])  स्तरिषीमहि / स्तृषीमहि (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
स्तरिषीमहि / स्तीर्षीमहि (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
वासीमहि (वे [भ्वादिः-अनिट्])  व्येषीमहि / व्यासीमहि (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  ह्वेषीमहि / ह्वासीमहि (ह्वे [भ्वादिः-अनिट्]) 
 
इदुपधा
त्विक्षीमहि (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिक्षीमहि (दिश् [तुदादिः-अनिट्])  मेदिषीमहि (मिद् [भ्वादिः-सेट्])  मेदिषीमहि (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिक्षीमहि (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्सीमहि (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विक्षीमहि (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिषीमहि (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्]) 
 
उदुपधा
गूहिषीमहि / घुक्षीमहि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  गुरिषीमहि (गुर्-तुदादिः-गुरीँ-उद्यमने [तुदादिः-सेट्])  चोरयिषीमहि (चुर् [चुरादिः-सेट्])  धुक्षीमहि (दुह् [अदादिः-अनिट्])  भुत्सीमहि (बुध् [दिवादिः-अनिट्])  मोदिषीमहि (मुद् [भ्वादिः-सेट्])  युत्सीमहि (युध् [दिवादिः-अनिट्]) 
 
ऋदुपधा
कल्पिषीमहि / कॢप्सीमहि (कृप् [भ्वादिः-वेट्])  वर्तिषीमहि (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्षीमहि (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्षीमहि / भ्रक्षीमहि (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्षीमहि (यज् [भ्वादिः-अनिट्])  रङ्क्षीमहि (रञ्ज् [भ्वादिः-अनिट्]) 
 
दकारान्त
पत्सीमहि (पद्-दिवादिः-पदँ-गतौ [दिवादिः-अनिट्])  वन्दिषीमहि (वन्द् [भ्वादिः-सेट्]) 
 
धकारान्त
एधिषीमहि (एध् [भ्वादिः-सेट्])  बाधिषीमहि (बाध् [भ्वादिः-सेट्]) 
 
नकारान्त
खनिषीमहि (खन् [भ्वादिः-सेट्])  मंसीमहि (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्])  सनिषीमहि (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्]) 
 
बकारान्त
क्लीबिषीमहि (क्लीब्-भ्वादिः-क्लीबृँ-अधार्ष्ठ्ये [भ्वादिः-सेट्]) 
 
भकारान्त
लप्सीमहि (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
रंसीमहि (रम् [भ्वादिः-अनिट्]) 
 
यकारान्त
पूयिषीमहि (पूय्-भ्वादिः-पूयीँ-विशरणे-दुर्गन्धे-च [भ्वादिः-सेट्]) 
 
हकारान्त
ग्रहीषीमहि (ग्रह् [क्र्यादिः-सेट्])  वक्षीमहि (वह् [भ्वादिः-अनिट्])