तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् उत्तम पुरुषः द्विवचनम्


 
आकारान्त
दासीवहि (दा [जुहोत्यादिः-अनिट्]) 
 
इकारान्त
मासीवहि (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिषीवहि (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेषीवहि (क्री [क्र्यादिः-अनिट्])  दासीवहि (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  नेषीवहि (नी [भ्वादिः-अनिट्])  मासीवहि (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लासीवहि / लेषीवहि (ली [दिवादिः-अनिट्])  शयिषीवहि (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविषीवहि / ऊर्णविषीवहि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  कुषीवहि (कु-तुदादिः-कुङ्-शब्दे [तुदादिः-अनिट्]) 
 
ऊकारान्त
वक्षीवहि (ब्रू [अदादिः-सेट्])  सविषीवहि / सोषीवहि (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कृषीवहि (कृ [तनादिः-अनिट्])  वरिषीवहि / वृषीवहि (वृ [स्वादिः-सेट्])  स्तरिषीवहि / स्तृषीवहि (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
स्तरिषीवहि / स्तीर्षीवहि (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
वासीवहि (वे [भ्वादिः-अनिट्])  व्येषीवहि / व्यासीवहि (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  ह्वेषीवहि / ह्वासीवहि (ह्वे [भ्वादिः-अनिट्]) 
 
इदुपधा
त्विक्षीवहि (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिक्षीवहि (दिश् [तुदादिः-अनिट्])  मेदिषीवहि (मिद् [भ्वादिः-सेट्])  मेदिषीवहि (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिक्षीवहि (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्सीवहि (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विक्षीवहि (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिषीवहि (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्]) 
 
उदुपधा
गूहिषीवहि / घुक्षीवहि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  गुरिषीवहि (गुर्-तुदादिः-गुरीँ-उद्यमने [तुदादिः-सेट्])  चोरयिषीवहि (चुर् [चुरादिः-सेट्])  धुक्षीवहि (दुह् [अदादिः-अनिट्])  भुत्सीवहि (बुध् [दिवादिः-अनिट्])  मोदिषीवहि (मुद् [भ्वादिः-सेट्])  युत्सीवहि (युध् [दिवादिः-अनिट्]) 
 
ऋदुपधा
कल्पिषीवहि / कॢप्सीवहि (कृप् [भ्वादिः-वेट्])  वर्तिषीवहि (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्षीवहि (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्षीवहि / भ्रक्षीवहि (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्षीवहि (यज् [भ्वादिः-अनिट्])  रङ्क्षीवहि (रञ्ज् [भ्वादिः-अनिट्]) 
 
दकारान्त
पत्सीवहि (पद्-दिवादिः-पदँ-गतौ [दिवादिः-अनिट्])  वन्दिषीवहि (वन्द् [भ्वादिः-सेट्]) 
 
धकारान्त
एधिषीवहि (एध् [भ्वादिः-सेट्])  बाधिषीवहि (बाध् [भ्वादिः-सेट्]) 
 
नकारान्त
खनिषीवहि (खन् [भ्वादिः-सेट्])  मंसीवहि (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्])  सनिषीवहि (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्]) 
 
बकारान्त
क्लीबिषीवहि (क्लीब्-भ्वादिः-क्लीबृँ-अधार्ष्ठ्ये [भ्वादिः-सेट्]) 
 
भकारान्त
लप्सीवहि (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
रंसीवहि (रम् [भ्वादिः-अनिट्]) 
 
यकारान्त
पूयिषीवहि (पूय्-भ्वादिः-पूयीँ-विशरणे-दुर्गन्धे-च [भ्वादिः-सेट्]) 
 
हकारान्त
ग्रहीषीवहि (ग्रह् [क्र्यादिः-सेट्])  वक्षीवहि (वह् [भ्वादिः-अनिट्])