तद्धित् प्रत्ययाः - मतुप् (नपुं)


 
अकारान्त
अङ्ग -> अङ्गवत् / अङ्गवद्  धन -> धनवत् / धनवद्  आरोह -> आरोहवत् / आरोहवद्  भाव -> भाववत् / भाववद्  हिम -> हिमवत् / हिमवद्  शीत -> शीतवत् / शीतवद्  उत्साह -> उत्साहवत् / उत्साहवद्  गुण -> गुणवत् / गुणवद्  रूप -> रूपवत् / रूपवद्  कृष्ण -> कृष्णवत् / कृष्णवद्  स्नेह -> स्नेहवत् / स्नेहवद् 
 
विशेषः
यव -> यवमत् / यवमद् 
 
आकारान्त
अर्चा -> अर्चावत् / अर्चावद्  श्रद्धा -> श्रद्धावत् / श्रद्धावद्  माया -> मायावत् / मायावद्  इष्टका -> इष्टकावत् / इष्टकावद्  शिखा -> शिखावत् / शिखावद्  वीणा -> वीणावत् / वीणावद्  चूडा -> चूडावत् / चूडावद्  मेधा -> मेधावत् / मेधावद् 
 
विशेषः
क्रुञ्चा -> क्रुञ्चामत् / क्रुञ्चामद्  द्राक्षा -> द्राक्षामत् / द्राक्षामद्  ध्राक्षा -> ध्राक्षामत् / ध्राक्षामद्  वशा -> वशामत् / वशामद् 
 
इकारान्त
अग्नि -> अग्निमत् / अग्निमद्  शक्ति -> शक्तिमत् / शक्तिमद्  आसुति -> आसुतिमत् / आसुतिमद्  शालि -> शालिमत् / शालिमद्  गिरि -> गिरिमत् / गिरिमद्  व्रीहि -> व्रीहिमत् / व्रीहिमद्  बुद्धि -> बुद्धिमत् / बुद्धिमद् 
 
ईकारान्त
पलाली -> पलालीमत् / पलालीमद्  शाकी -> शाकीमत् / शाकीमद्  श्री -> श्रीमत् / श्रीमद्  कुमारी -> कुमारीमत् / कुमारीमद् 
 
म-उपधा
लक्ष्मी -> लक्ष्मीवत् / लक्ष्मीवद्  दाडिमी -> दाडिमीवत् / दाडिमीवद् 
 
उकारान्त
मधु -> मधुमत् / मधुमद्  वायु -> वायुमत् / वायुमद्  इक्षु -> इक्षुमत् / इक्षुमद्  मृदु -> मृदुमत् / मृदुमद्  वेणु -> वेणुमत् / वेणुमद् 
 
ऊकारान्त
पर्शू -> पर्शूमत् / पर्शूमद् 
 
ओकारान्त
गो -> गोमत् / गोमद् 
 
औकारान्त
नौ -> नौमत् / नौमद् 
 
चकारान्त
विष्वच् -> विष्वग्वत् / विष्वग्वद् 
 
जकारान्त
स्रज् -> स्रग्वत् / स्रग्वद् 
 
तकारान्त
अग्निचित् -> अग्निचित्वत् / अग्निचित्वद्  मरुत् -> मरुत्वत् / मरुत्वद्  विद्युत् -> विद्युत्वत् / विद्युत्वद्  उदश्वित् -> उदश्वित्वत् / उदश्वित्वद् 
 
दकारान्त
दृषद् -> दृषद्वत् / दृषद्वद् 
 
नकारान्त
कर्मन् -> कर्मवत् / कर्मवद्  सामन् -> सामवत् / सामवद्  उष्मन् -> उष्मवत् / उष्मवद्  हेमन् -> हेमवत् / हेमवद्  रोमन् -> रोमवत् / रोमवद्  लोमन् -> लोमवत् / लोमवद् 
 
मकारान्त
किम् -> किव्ँवत् / किव्ँवद् / किंवत् / किंवद् 
 
सकारान्त
यशस् -> यशस्वत् / यशस्वद्  भास् -> भास्वत् / भास्वद्  उरस् -> उरस्वत् / उरस्वद्  ऊर्जस् -> ऊर्जस्वत् / ऊर्जस्वद् 
 
विशेषः
आयुस् -> आयुष्मत् / आयुष्मद्  चक्षुस् -> चक्षुष्मत् / चक्षुष्मद्  ज्योतिस् -> ज्योतिष्मत् / ज्योतिष्मद्  धनुस् -> धनुष्मत् / धनुष्मद्  वपुस् -> वपुष्मत् / वपुष्मद्  विद्वस् -> विदुष्मत् / विदुष्मद्