तद्धित् प्रत्ययाः - ठक् (नपुं)


 
अकारान्त
अर्थ -> आर्थिकम्  धर्म -> धार्मिकम्  आयुर्वेद -> आयुर्वेदिकम्  लाक्षण -> लाक्षणिकम्  इतिहास -> ऐतिहासिकम्  निमित्त -> नैमित्तिकम्  ग्रीष्म -> ग्रैष्मिकम्  उपदेश -> औपदेशिकम्  कुमुद -> कौमुदिकम्  भूत -> भौतिकम्  हेमन्त -> हैमन्तिकम्  लोकायत -> लौकायतिकम् 
 
विशेषः
न्याय -> नैयायिकम्  न्यास -> नैयासिकम् 
 
आकारान्त
अमावास्या -> आमावास्यिकम्  वर्षा -> वार्षिकम्  लाक्षा -> लाक्षिकम्  वितण्डा -> वैतण्डिकम्  शुल्कशाला -> शौल्कशालिकम्  रोचना -> रौचनिकम् 
 
इकारान्त
अस्ति -> आस्तिकम्  दधि -> दाधिकम्  नास्ति -> नास्तिकम्  इष्टि -> ऐष्टिकम्  उपवस्ति -> औपवस्तिकम्  मुनि -> मौनिकम् 
 
ईकारान्त
आग्रहायणी -> आग्रहायणिकम्  चैत्री -> चैत्रिकम्  गोणी -> गौणिकम् 
 
उकारान्त
पशु -> पाशुकम्  प्रियङ्गु -> प्रैयङ्गुकम्  उपजानु -> औपजानुकम्  धेनु -> धैनुकम् 
 
ऊकारान्त
अनुसू -> आनुसुकम् 
 
ऋकारान्त
चतुर्होतृ -> चातुर्होतृकम् 
 
चकारान्त
वाच् -> वाचिकम्  ऋच् -> आर्चिकम् 
 
जकारान्त
स्फिज् -> स्फैजिकम् 
 
तकारान्त
अकस्मात् -> आकस्मात्कम्  कथञ्चित् -> काथञ्चित्कम्  उदश्वित् -> औदश्वित्कम्  कुष्टचित् -> कौष्टचित्कम् 
 
दकारान्त
परिषद् -> पारिषत्कम्  कुष्ठविद् -> कौष्ठवित्कम् 
 
विशेषः
उपनिषद् -> औपनिषत्कम् 
 
नकारान्त
अनुगादिन् -> आनुगादिकम् 
 
षकारान्त
 
विशेषः
धनुष् -> धानुष्कम् 
 
सकारान्त
अम्भस् -> आम्भसिकम्  सहस् -> साहसिकम्  उरस् -> औरसिकम्  ओजस् -> औजसिकम्