तद्धित् प्रत्ययाः - छ (पुं)


 
अकारान्त
पर्वत -> पर्वतीयः  आरोहण -> आरोहणीयः  प्रासाद -> प्रासादीयः  इन्द्रजनन -> इन्द्रजननीयः  जिह्वामूल -> जिह्वामूलीयः  नीचायक -> नीचायकीयः  उत्तम -> उत्तमीयः  सुवर्ण -> सुवर्णीयः  शूर्पणाय -> शूर्पणायीयः  गृहमेध -> गृहमेधीयः  एकवृक्ष -> एकवृक्षीयः  ऐक -> ऐकीयः  रैवतिक -> रैवतिकीयः  मौञ्जायन -> मौञ्जायनीयः 
 
विशेषः
कपोत -> कपोतकीयः  काष्ठ -> काष्ठकीयः  जन -> जनकीयः  तृण -> तृणकीयः  देव -> देवकीयः  नड -> नडकीयः  पर -> परकीयः  प्लक्ष -> प्लक्षकीयः  बिल्व -> बिल्वकीयः  मध्य -> मध्यमीयः  वेतस -> वेतसकीयः  वेत्र -> वेत्रकीयः  स्व -> स्वकीयः 
 
आकारान्त
अग्नीषोमा -> अग्नीषोमीयः  शर्करा -> शर्करीयः  राधानुराधा -> राधानुराधीयः  इडा -> इडीयः  विजिगीषा -> विजिगीषीयः 
 
विशेषः
क्रुञ्चा -> क्रुञ्चकीयः 
 
इकारान्त
अङ्गुलि -> अङ्गुलीयः  आश्वत्थि -> आश्वत्थीयः  वाल्मीकि -> वाल्मीकीयः  बिन्दवि -> बिन्दवीयः  देवशर्मि -> देवशर्मीयः  बैन्दवि -> बैन्दवीयः  औदकि -> औदकीयः  सौमित्रि -> सौमित्रीयः 
 
ईकारान्त
आकिदन्ती -> आकिदन्तीयः  द्यावापृथिवी -> द्यावापृथिवीयः 
 
उकारान्त
बिन्दु -> बिन्दवीयः 
 
विशेषः
इक्षु -> इक्षुकीयः  वेणु -> वेणुकीयः 
 
ऋकारान्त
अपांनप्तृ -> अपांनप्त्रीयः  स्वसृ -> स्वस्रीयः  भ्रातृ -> भ्रात्रीयः 
 
तकारान्त
मरुत्वत् -> मरुत्वतीयः  आसुत् -> आसुतीयः 
 
दकारान्त
 
विशेषः
अस्मद् -> मदीयः / अस्मदीयः  युष्मद् -> त्वदीयः / युष्मदीयः 
 
नकारान्त
अश्मन् -> अश्मीयः  चर्मन् -> चर्मीयः 
 
विशेषः
तक्षन् -> तक्षकीयः  राजन् -> राजकीयः 
 
सकारान्त
 
विशेषः
पार्श्वतस् -> पार्श्वतीयः  मुखतस् -> मुखतीयः