तद्धित् प्रत्ययाः - छ (नपुं)


 
अकारान्त
अश्व -> अश्वीयम्  पर्वत -> पर्वतीयम्  आरोहण -> आरोहणीयम्  प्रासाद -> प्रासादीयम्  इन्द्रजनन -> इन्द्रजननीयम्  जिह्वामूल -> जिह्वामूलीयम्  नीचायक -> नीचायकीयम्  उत्तम -> उत्तमीयम्  सुवर्ण -> सुवर्णीयम्  शूर्पणाय -> शूर्पणायीयम्  गृहमेध -> गृहमेधीयम्  एकवृक्ष -> एकवृक्षीयम्  ऐक -> ऐकीयम्  रैवतिक -> रैवतिकीयम् 
 
विशेषः
कपोत -> कपोतकीयम्  काष्ठ -> काष्ठकीयम्  जन -> जनकीयम्  तृण -> तृणकीयम्  देव -> देवकीयम्  नड -> नडकीयम्  पर -> परकीयम्  प्लक्ष -> प्लक्षकीयम्  बिल्व -> बिल्वकीयम्  मध्य -> मध्यमीयम्  वेतस -> वेतसकीयम्  वेत्र -> वेत्रकीयम्  स्व -> स्वकीयम् 
 
आकारान्त
अग्नीषोमा -> अग्नीषोमीयम्  शर्करा -> शर्करीयम्  राधानुराधा -> राधानुराधीयम्  इडा -> इडीयम्  विजिगीषा -> विजिगीषीयम् 
 
विशेषः
क्रुञ्चा -> क्रुञ्चकीयम् 
 
इकारान्त
अङ्गुलि -> अङ्गुलीयम्  आश्वत्थि -> आश्वत्थीयम्  वाल्मीकि -> वाल्मीकीयम्  बिन्दवि -> बिन्दवीयम्  देवशर्मि -> देवशर्मीयम्  सौमित्रि -> सौमित्रीयम् 
 
ईकारान्त
द्यावापृथिवी -> द्यावापृथिवीयम् 
 
उकारान्त
 
विशेषः
इक्षु -> इक्षुकीयम्  वेणु -> वेणुकीयम् 
 
ऋकारान्त
अपांनप्तृ -> अपांनप्त्रीयम् 
 
तकारान्त
मरुत्वत् -> मरुत्वतीयम्  आसुत् -> आसुतीयम् 
 
दकारान्त
 
विशेषः
अस्मद् -> मदीयम् / अस्मदीयम्  युष्मद् -> त्वदीयम् / युष्मदीयम् 
 
नकारान्त
अश्मन् -> अश्मीयम्  चर्मन् -> चर्मीयम् 
 
विशेषः
तक्षन् -> तक्षकीयम्  राजन् -> राजकीयम् 
 
सकारान्त
 
विशेषः
पार्श्वतस् -> पार्श्वतीयम्  मुखतस् -> मुखतीयम्