कृत् प्रत्ययाः - शानच् (स्त्री)


 
आकारान्त
गाना (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  ददाना (दा [जुहोत्यादिः])  जिहाना (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  मायमाना (मा-दिवादिः-माङ्-माने [दिवादिः]) 
 
इकारान्त
अधीयाना (इ-अदादिः-इङ्-अध्ययने-नित्यमधिपूर्वः [अदादिः]) 
 
ईकारान्त
दीध्याना (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  शयाना (शी [अदादिः])  क्रीणाना (क्री [क्र्यादिः]) 
 
उकारान्त
ह्नुवाना (ह्नु [अदादिः])  सुन्वाना (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः]) 
 
ऊकारान्त
सुवाना (सू [अदादिः]) 
 
ऋकारान्त
कुर्वाणा (कृ [तनादिः]) 
 
चकारान्त
पचमाना (पच् [भ्वादिः])  पृचाना (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  रिञ्चाना (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः])  विञ्चाना (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
जकारान्त
निञ्जाना (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  वृजाना (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः]) 
 
डकारान्त
ईडाना (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः]) 
 
दकारान्त
तुदमाना (तुद् [तुदादिः]) 
 
धकारान्त
इन्धाना (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धाना (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः]) 
 
नकारान्त
तन्वाना (तन् [तनादिः]) 
 
रेफान्त
ईराणा (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  चोरयमाणा (चुर् [चुरादिः]) 
 
शकारान्त
ईशाना (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः]) 
 
षकारान्त
चक्षाणा (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः]) 
 
सकारान्त
आसीना (आस् [अदादिः])  वसाना (वस्-अदादिः-वसँ-आच्छादने [अदादिः]) 
 
हकारान्त
दुहाना (दुह् [अदादिः])  लिहाना (लिह् [अदादिः])