कृत् प्रत्ययाः - शतृँ (स्त्री)


 
आकारान्त
दरिद्रती (दरिद्रा [अदादिः])  वान्ती / वाती (वा [अदादिः])  जिगती (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददती (दा [जुहोत्यादिः])  दधती (धा [जुहोत्यादिः])  जहती (हा [जुहोत्यादिः]) 
 
इकारान्त
यती (इ-अदादिः-इण्-गतौ [अदादिः])  अधियती (इ-अदादिः-इक्-स्मरणे-अयमप्यधिपूर्वः [अदादिः])  चिक्यती (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः]) 
 
ईकारान्त
वियती (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  बिभ्यती (भी [जुहोत्यादिः])  जिह्रियती (ह्री [जुहोत्यादिः])  क्रीणती (क्री [क्र्यादिः]) 
 
उकारान्त
ऊर्णुवती (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवती (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवती (रु-अदादिः-रु-शब्दे [अदादिः])  जुह्वती (हु [जुहोत्यादिः])  सुन्वती (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवन्ती / गुवती (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः]) 
 
ऊकारान्त
ब्रुवती (ब्रू [अदादिः]) 
 
ऋकारान्त
जाग्रती (जागृ [अदादिः])  इय्रती (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्रती (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  कुर्वती (कृ [तनादिः]) 
 
ॠकारान्त
पिपुरती (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः]) 
 
चकारान्त
पचन्ती (पच् [भ्वादिः])  रिञ्चती (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः])  विञ्चती (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
जकारान्त
मार्जती / मृजती (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  नेनिजती (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  भञ्जती (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जती (युज्-रुधादिः-युजिँर्-योगे [रुधादिः]) 
 
तकारान्त
संस्तती (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तती (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः]) 
 
दकारान्त
अदती (अद् [अदादिः])  रुदती (रुद् [अदादिः])  विदती (विद् [अदादिः])  तुदन्ती / तुदती (तुद् [तुदादिः])  भिन्दती (भिद् [रुधादिः]) 
 
धकारान्त
रुन्धती (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः]) 
 
नकारान्त
घ्नती (हन् [अदादिः])  जज्ञती (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनती (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  तन्वती (तन् [तनादिः]) 
 
रेफान्त
तुतुरती (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयन्ती (चुर् [चुरादिः]) 
 
वकारान्त
दीव्यन्ती (दिव् [दिवादिः])  खौनती (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
उशती (वश्-अदादिः-वशँ-कान्तौ [अदादिः]) 
 
षकारान्त
जक्षती (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषती (द्विष् [अदादिः])  वेविषती (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  पिंषती (पिष् [रुधादिः]) 
 
सकारान्त
सती (अस् [अदादिः])  चकासती (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  शासती (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससती (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  बप्सती (भस्-जुहोत्यादिः-भसँ-भर्त्सनदीप्त्योः [जुहोत्यादिः]) 
 
हकारान्त
दुहती (दुह् [अदादिः])  लिहती (लिह् [अदादिः])  तृंहती (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])